SearchBrowseAboutContactDonate
Page Preview
Page 959
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [७], ----- ---- मूलं [१४९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१४९] दीप मुहूसेन गच्छति, अयमर्य:-इष्टाविंशत्या नक्षत्रै लगत्या स्वस्वकालपरिमाणेम क्रमको यावत् . क्षेत्र बुया व्याप्यमाने | | सम्भाव्यते तावदेकमर्द्धमाडलमुपकरप्यते, एतावत्प्रमाणमेव द्वितीयमलमण्डलं द्वितीयाष्टाविंशतिनक्षत्रसस्कतत्तद्रा-18 गजमितमित्येवंयमाणबुद्धिपरिकल्पितमेकमण्डल श्छेदो ज्ञातव्यः एक खझ परिपूर्णानि चाष्टानवतिशतानि, कथमेतस्योत्प-18 त्तिरिति चेत्, उच्यते, इह त्रिविधानि नक्षत्राणि, तपथा-समक्षेत्राण्यर्द्धक्षेत्राणि वर्धक्षेत्राणि च, इह यावत्प्रमाणे क्षेत्रम-18 | होरात्रेण गम्यते सूर्येण तावत्प्रमाणे पन्द्रेण सह योग यानि नक्षत्राणि गच्छन्ति तानि समक्षेत्राणि, सम-अहोरात्र-18 प्रमित क्षेत्र येषां तानि समक्षेत्राणीति व्युत्पत्ती, तानि च पञ्चदश, तद्यथा--प्रवणं धमिष्ठा पूर्वभद्रपदा रेवती अश्वि-18 नी कृत्तिका मृगशिरः पुष्यो मया पूर्वाफाल्गुनी हस्त: चित्रा अनुराधा मूलः पूर्वाषाढा इति, तथा यानि अर्द्धमहोरात्र-18 प्रमित्तस्य क्षेत्रस्य चन्द्रेण सहयोगमश्चक्ते तान्यर्द्धक्षेत्राणि, अर्ध-अर्द्धप्रमाण क्षेत्रं येषां ताम्यर्द्धक्षेत्राणीति व्युत्पत्तिभावात्, तानि च षट् , तद्यथा-शतभिषक् भरणी आद्रो अश्लेषा स्वातिज्येष्ठेति, तथा द्वितीयमई या तत् घई सार्द्धमित्यर्थः, बई-ग.नाधिक क्षेत्रमहोरात्रप्रमितं चन्द्रयोग्य येषां तानि ब्यक्षेत्राणि, ताम्यपि षट्, तद्यथा-उत्तरभद्रपदोत्तर18 फल्गुनी उत्तराषाढा रोहिणी पुनर्वसु विशाखा चेति, तत्रेह सीमापरिमाणचिन्तायामहोरात्रः सप्तपष्टिभागीकृतः परिक रूप्यते इति समक्षेत्राणां प्रत्येक सप्तपष्टिभागाः परिकरुप्यन्ते, अर्द्धक्षेत्राणां त्रयसिंकदर्ड, बर्द्धक्षेत्राणां शतमेकम च, अभिजिन्नक्षत्रस्वैकविंशतिः सवपष्टिभागाः, समक्षेत्राणि नक्षत्राणि पञ्चदशेति सप्तपष्टिः पञ्चदशभिर्गुणयते, जातं Deatscauseszaesesedcacakatara अनुक्रम [२७६] ~958~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy