SearchBrowseAboutContactDonate
Page Preview
Page 960
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [७], ----- ---- मूलं [१४९] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१४९] दीप भीजम्बू- सहस्रं पश्चोत्तरं १००५, अर्द्धक्षेत्राणि पडिति सा स्त्रयस्त्रिंशत् पडूभिर्गुण्यते जाते द्वे शते एकोत्तरे २०१, व्यर्द्धक्षे- वक्षस्कारे द्वीपशा- त्राण्यपि पटू ततः शतमेकम च पडिर्गुणितं जातानि षट् शतानि ध्युत्तराणि ६०३, अभिजिन्नक्षवैकविंशतिः, सर्वसं-18 नक्षत्रमन्तिचन्द्री-18 Kषया जाताग्यष्टादश शतानि त्रिंशदधिकानि १८३०, एतावद्भागपरिमाणमेकमर्द्धमंडलमेतावदेव द्वितीयमपीति ण्डलादि या वृचिः स्.१४९ || त्रिंशदधिकाम्यष्टादश शतानि द्वाभ्यां गुण्यन्ते जातानि पशिच्छतानि षष्ट्यधिकानि ३६६०, एकैकस्मिन्नहोराने किला 1४७८॥ त्रिंशन्मुहूर्ता इति प्रत्येकमेतेषु षष्ट-वधिकषट्त्रिंशच्छतसङ्ख्येषु भागेषु त्रिंशदूभागकल्पनायां त्रिंशता गुण्यन्ते, जातमेक || शतसहस्रमष्टानवतिः शतानि १०९८००, तदेवं मंडलच्छेदपरिमाणमभिहितं, ननु यानि नक्षत्राणि यन्मण्डलस्था-18 यीनि तेषां तन्मंडलेषु चन्द्रादियोगयोग्यमंडलभागस्थापनं युक्तिमत् न तु सर्वेष्वपि मंडलेषु सर्वेषां भागकल्पनमिति चेत , उच्यते, नहि नक्षत्राणां चन्द्रादिभियोगो नियते दिने नियते देशे नियतवेलायामेव भवति किन्स्यनियतदिनादौ । || तेन तत्तन्मंडलेषु तत्तन्नक्षत्रसम्बन्धिसीमाविष्कम्भे चन्द्रादिप्राप्तौ सत्यां योगः सम्पद्यत इति, मंडलच्छेदश्च सीमावि-18| कम्भादी सप्तयोजनः, अथ सूर्यस्य भागात्मिकां गतिं प्रश्नयन्नाह-एगमेगे णं भन्ते !'इत्यादि, एकैकेन भगवन् ! 8 मुहूर्तेन सूर्यः कियन्ति भागशतानि गच्छति?, गौतम! यद्यन्मण्डलमुपसङ्कम्य चारं चरति तस्य तस्य मंडलसम्बन्धिनः४७el परिक्षेपस्याष्टादश भागशतानि त्रिंशदधिकानि गच्छति, मण्डलं शतसहस्रेणाष्टानवत्या च शतैः छित्त्वा, कथमेतदवIS|सीयत इति चेत्, उच्यते, त्रैराशिककरणात्, तथाहि-पष्ट या मुहूत्रेकं शतसहस्रमष्टानवतिः शतानि मंडलभागाना अनुक्रम [२७६] ~ 959~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy