SearchBrowseAboutContactDonate
Page Preview
Page 958
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१४९ ] दीप अनुक्रम [२७६] वक्षस्कार [७], मूलं [ १४९ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्मूद्वीपचान्तिचन्द्री - या इचि “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) ॥४७७॥ | तानि विंशत्यधिकानि ३७२० तेषां सप्तदशभिः शतैः अष्टषष्ट्यधिकैर्भागे हते लब्धौ द्वौ मुहत्तौं, ततः छेद्यच्छेदकरा| श्योरष्टकेनापवर्त्तना जातः छेद्यो राशिखयोविंशतिः छेदकराशिों शते एकविंशत्यधिके जागतं मुहूर्त्तस्यैकविंशत्यधिकशतद्वयभागास्त्रयोविंशतिः २३३ एतावता कालेन द्वे अर्जे मंडले परिपूर्णे चरति, किमुक्तं भवति ? - एतावता कालेन परिपूर्णमेकं मंडलं चन्द्रश्वरति । तदेवं चन्द्रमण्डलकालप्ररूपणा, अथैतदनुसारेण मुहूर्त्तगतिः, तत्र ये द्वे रात्रिन्दिवे ते मुहर्त्तकरणार्थं त्रिंशता गुण्येते, जाताः षष्टिर्मुहूर्त्ताः ६० उपरितनयोर्द्वयोः क्षेपे जाता द्वाषष्टिः, एषां सवर्णनार्थं द्वाभ्यां शताभ्यामेकविंशत्यधिकाभ्यां गुण्यते, गुणयित्वा चोपरितनांशत्रयोविंशतिः प्रक्षिप्यते, जातानि त्रयोदश सहस्राणि सप्त शतानि पञ्चविंशत्यधिकानीति, एतदेकमण्डलकालगत मुहूर्त्तसत्कैकविंशत्यधिकशतद्वयभागानां परिमाणं, ततखैराशिककरणं, यदि त्रयोदशभिः सहस्रैः सप्तभिः शतैः पञ्चविंशत्यधिकैरेकविंशत्यधिकशतद्वयभागानां मंडलभागा एकं शतसहस्रमष्टानवतिशतानि लभ्यन्ते तत एकेन मुहूर्तेन किं लभामहे ?, राशित्रयस्थापना १२७२५ । १०९८०० । १ । इहाथो राशिर्मुहूर्त्तगतैकविंशत्यधिकशतद्वयभागस्वरूपस्ततः सवर्णनार्थमन्त्यो राशिरेकलक्षणो द्वाभ्यां शताभ्यामेकविंशत्यधिकाम्यां गुण्यते, जाते द्वे शते एकविंशत्यधिके २२१, ताभ्यां मध्यो राशिर्गुण्यते, जाते द्वे कोयी | द्विचत्वारिंशलक्षाः पशपष्टिः सहस्राम्यष्टौ शतानि २४३६५८००, तेषां त्रयोदशभिः सहीः सप्तभिः शतैः पञ्चविंश| वर्मागो ह्रियते ब्धानि दश शतान्यषाधिकानि १७३८, एतावतो भानान् यत्र तत्र का मण्डले चन्द्रो For P&Pase Cnly ~957~ अक्षरकारे नक्षत्रम ण्डलादि सू. १४९ ॥४७७॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy