SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [६], --- --.-....................- मूलं [१२५] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२५] गाथा: विदेहे वासे कइ महाणईमो पण्णतामो, गोयमा ! दो महाणईओ पण्णत्ताओ, जहा--सीमा य सीमोआ य, तत्थ एगमेगा महाणई पंचहिं २ सलिलासयसहस्सेहिं बत्तीसाए अ सलिलासहस्सेहि समग्गा पुरथिमपञ्चत्थिमेणं लवणसमुई समप्पेइ, एयामेव सपुव्यावरेणं जंबुद्दीवे दीवे महाविदेहे वासे दस सलिलासयसहस्सा चउसहि च सलिलासहस्सा भवन्तीतिमक्खायं । जंबुद्दीवेणं भंते! दीवे मंदरस्स पव्ययस्स दक्खिणेणं केवड्या सलिलासयसहस्सा पुरथिमपञ्चस्थिमामिमुहा लवणसमुदं समप्पंति, ग्रो० ! एने छण्णउए सलिलासयसहस्से पुरथिमपञ्चत्विमाभिमुहे लवणसमुदं समप्पेवित्ति, जंबुद्दीवे णं भंते ! दीये मंदरस्स पव्वयस्स उत्तरेणं केवइया सलिलासयसहस्सा पुरथिमपञ्चस्थिमाभिमुहा लवणसमुई समप्येति ?, गो०! एगे ठण्णउए सलिलासयसहस्से पुरथिमपञ्चत्थिमाभिमुहे जाव समप्पेइ, जंबुडीवे णं भंते ! दीवे केवइआ सलिलासयसहस्सा पुरस्थाभिमुहा लवणसमुदं समप्पेंति ?, गो० ! सन्त सलिलासबसहस्सा अट्ठावीसं च सहस्सा जाव समप्पेति, जंबुद्दीवे णं भंते ! दीवे केवइआ सलिलासयसहस्सा पचत्विमाभिमुहा लवणसमुई समप्पेंति ?, गोअमा! सत्त सलिलासयसहस्सा अट्ठावीसं च सहस्सा जाव समप्पैति, एवामेव सपुव्यावरेणं जंबुद्दीवे दीचे चोइस सलिलासयसहस्सा छप्पण्णं च सहस्सा भवतीतिमक्खायं इति (सूत्र १२५) 'खंडा जोअण' इत्यादिसङ्ग्रहवाक्यस्य सङ्क्षिप्सत्वेन दुर्बोधत्वात् सूत्रकृदेव प्रश्नोत्तररीत्या विकृणोति, तत्र सूत्रम्-'जबु-18 दीवे' इत्यादि, जम्बूद्वीपो भदन्त! द्वीपो भरतप्रमाण-षट्कलाधिकषड्विंशतियोजनाधिकपञ्चशतयोजनानि तदेव मात्रा-11 || परिमाणं येषां तानि तथा एवंविधैः खण्डैः-शकलैः इत्येवंरूपेण खण्डगणितेन-खण्डसङ्ख्यया कियान् प्रज्ञा?, भगवा easa909200000000000000028 दीप अनुक्रम [२४६-२४९] toeceneta बीजम् ७२ ~856~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy