SearchBrowseAboutContactDonate
Page Preview
Page 856
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [६], --- -------- मूलं [१२५] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२५] श्रीजम्बू वीपशान्तिचन्द्रीया वृत्तिः eace वक्षस्कारे खण्डयोजनादिपिण्डः रु. १२५ ४२६॥ गाथा: यगुहाभो केवइआ कयमालया देवा केवइया गट्टमालया देवा केवइआ उसभकूडा पं०१, गो.! जंबुद्दीचे दीवे चोत्तीस चकवट्टिषिजया चोत्तीस रायहाणीओ चोत्तीसं तिमिसगुहाओ चोत्तीसं खंडप्पवायगुहाओ चोत्तीसं कयमालया देवा चोत्तीस गढमालया देवा चोसीसं सभकूडा पनवा पं०, जंबुद्दीवे णं भंते ! दीवे केवइमा महदहा पं०१, गो०! सोलस महदहा पण्णत्ता, जंयुदीवेणं भंते ! दीवे केवइयाओ महाणईओ वासहरपबहाओ केवइआओ महाणईओ कुंडप्पवहाओ पण्णता ?, गोयमा! जंबुद्दीवे २ चोइस महाणईओ वासहरपव्यहाओ छावत्तरि महाणईओ कुंडप्पबहाओ, एवामेव सपुब्वावरेणं जंबुद्दीचे दीवे णउति महाणईओ भवंतीतिमक्खायं । जंबुद्दीये २ भरहेरवएसु बासेसु कइ महाणइओ पं०१, गोभमा ! चत्तारि महाणईओ पण्णत्ताओ, तं०-- गंगा सिंधू रत्ता रत्तवई, तत्य णं एगमेगा महाणई चउद्दसहिं सलिलासहस्सेहिं समग्गा पुरथिमपञ्चस्थिमेणं लवणसमुई समप्पेइ, एवामेव सपुवावरेणं जंबुद्दीवे दीवे भरह एरवएसु वासेसु छप्पण्णं सलिलासहस्सा भवंतीतिमक्खायंति, जंबुद्दीवे गं भंते ! हेमवयहेरण्णवएसुवासेसु कति महाणईओ पणत्ताओ?, गो०! चत्तारि महाणईओ पण्णत्ताओं, तंजहा-रोहिता रोहिअंसा सुवण्णकूला रुप्पकूला, तत्थ गं एगमेगा भहाणई अट्ठावीसाए अट्ठावीसाए सलिलासहस्सेहिं समग्गा पुरथिमपञ्चत्थिमेणं लवणसमुई समप्पेइ, एवामेव सपुत्वावरेणं जंबुद्दीवे २ हेमवयहेरण्णवएसु वासेसु बारसुत्तरे सलिलास यसहस्से भवतीतिमक्खायं इति । जंबुद्दीवे गं भंते ! दीवे हरिषासरम्मगवासेसु कइ महाणईओ पण्णत्ताओ?, गोयमा! चत्तारि महाणईओ पण्णताओ, संजहा-हरी हरिकंवा नरकंता णारिकता, तत्य णं एगमेगा महाणई छप्पण्णाए २ सलिलासहस्सेहिं समग्गा पुरथिमपञ्चत्थिमेणं लवणसमुदं समप्पेइ, एवामेव सपुवावरेणं जंबुद्दीवे २ हरिवासरम्मगवासेसु दो चच्वीसा सलिलासयसहस्सा भवंतीतिमक्खाय, जंबुद्दीवे णं भंते! दीवे महा दीप अनुक्रम [२४६-२४९] ॥४२६॥ Season ~855~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy