SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ आगम "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) (१८) वक्षस्कार [६], ---- -------------------------- मूलं [१२५] + गाथा: मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२५] गाथा: श्रीजम्बू नाह-गौतम ! नवत्यधिक खण्डशतं खण्डगणितेन प्रज्ञप्तः, कोऽर्थः?-भरतप्रमाणैः खण्डैर्नवत्यधिकशतसङ्ख्याकैमिलितैर्ज- विक्षस्कारे 18बदीपः सम्पूर्णलक्षप्रमाणो भवति, तत्र दक्षिणोत्तरतः खण्डमीलना प्राक भरताधिकारवृत्तौ चिन्तितेति न पुनरुच्यते. खण्डयोजन्तिचन्द्री-18 पूर्वपश्चिमतस्तु यद्यपि खण्डगणितविचारणासूत्रे न कृता वनमुखादिभिरेव लक्षपूर्तेरभिधानात् तथापि खण्डगणितवि-11 प.१२५ या वृत्तिःचारे क्रियमाणे भरतप्रमाणानि तावन्त्येव खण्डानि भवन्ति, अथ 'योजने'तिद्वारसूत्रम्-'जंबुद्दीवेण' मित्यादि, जम्बू॥४२७॥ द्वीपो भदन्त ! द्वीपः कियान् योजनगणितेन-समचतुरस्रयोजनप्रमाणखण्डसर्वसाया प्रज्ञप्तः१, भगवानाह-गौतम सप्त कोटिशतानि एवोऽवधारणे च उत्तरत्र सङ्ख्यासमुच्चयार्थः नवतानि-नवतिकोव्यधिकानीति व्याख्येयं प्रस्तावात्, | अन्यथा कोटिशततो द्वितीयस्थाने सत्सु लक्षादिस्थानेषु नवदशकरूपा नवतिर्ने युज्यते गणितशास्त्रविरोधात्, तथा षट्पञ्चाशच्छतसहस्राणि लक्षाणीत्यर्थः चतुर्नवतिश्च सहस्राणि शतं च यई-साई पञ्चाशदधिक योजनानामित्येताथप्रमाणं जम्बूद्वीपस्थ गणितपदं क्षेत्रमित्यर्थः, सूत्रे च योजनसङ्ख्यायाः प्रकान्तत्वात् योजनावधिरेव सह्या | निर्दिष्टा अन्यत्र तु भगवतीवृत्त्यादी साधिकत्वं विवक्षितं, तच्चेदम्-'गाउअमेगं पण्णरस धणुस्सया तह य धणूणि | ॥ पण्णरस । सदिच अंगुलाई जंबुद्दीवस्स गणिअपयं ॥१॥" इति, इयं च व्यक्तैव १ गा० १५१५ प. ६००, ॥४२७॥ 18|| करणं चात्र-'विक्खंभपायगुणिओ अ परिरओ तस्स गणिअपर्य' इति वचनात् जम्दीपपरिधिखिलक्षषोडश। सहन द्विशतसप्तविंशतियोजनादिको जम्बूद्वीपविष्कम्भस्य लक्षरूपस्य पादेन-चतुर्थांशेन पञ्चविंशतिसहस्ररूपेण ||| Da दीप अनुक्रम [२४६-२४९] E nimlil ~857~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy