SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----- ---- मूलं [१२०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२०] दीप तए णं से अपचुए देविन्द देवराया महं देवाहिवे आभिओगे देवे सहावेइ २ चा एवं बयासी-खिप्पामेव भो देवाणुप्पिा ! महत्वं महाधं महारिई विउलं तित्थयराभिसे उबट्ठवेह, तए पं ते अमिओगा देवा हहतुह जाव पडिसुणित्ता उत्तरपुरस्थिम विसीभार्ग अवकमन्ति २ ता वेडब्विअसमुग्घाएणं जाव समोहणित्ता असहस्सं सोवण्णिअकलसाणं एवं रुप्पमयाणं मणिमयाणं मुषण्णरुप्पमयाणं सुवण्णमणिमवाणं रुप्पमणिमयाणं सुवण्णरुप्पमणिमयाणं अटुसहस्सं भोमिजाणं अट्ठसहस्सं चन्दणकलसाणं एवं भिंगाराणं आयंसाणं यालाणं पाईणं सुपईडगाणं चित्ताणं रयणकरंडगाणं वायकरगाणं पुष्फचंगेरीणं, एवं जहा सूरिआभस्स सञ्चचंगेरीओ सन्यषडलगाई विसेसिअतराई भाणिअव्वाई, सीहासणछत्तचामरतेहासमुग्ग जाव सरिसवसमुग्गा तालिअंदा जाव अद्वसहस्सं कबुच्छुगाणं विउव्वंति विउवित्ता साहाविए विउविए अ कलसे जाव कदुच्छुए अ गिहित्ता जेणेव खीरोदए समुद्दे तेणेव आगम्म खीरोवर्ग गिण्हन्ति २त्ता जाई तत्थ उप्पलाई पउमाई जाव सहस्सपत्ताई साई गिण्डंति, एवं पुक्खरोदाओ जाव भरहेरखयाणं मागहाइतित्थाणं उदगं मट्टिअं च गिण्हन्ति २ ता एवं गंगाईणं महाणईणं जाव चुहिमवन्ताओ सब्बतुअरे सबपुप्फे सव्वगन्धे सव्वमल्ले जाव सव्वासहीओ सिद्धत्थए य गिण्हन्ति २ ता पमहाओ दहोअगं उप्पलादीणि अ, एवं सत्यकुलपव्यएसु वट्टवेअढेसु सबमहरहेसु सव्ववासेसु सम्बचकवट्टिविजएसु वक्खारपब्बएमु अंतरणईसु विभासिज्जा जाव उत्तरकुरुसु जाव सुदंसणभहसालवणे सव्वतुअरे जाव सिद्धत्थर अगिहन्ति, एवं णन्दणवणाओ सव्वतुअरे जाव सिद्धत्यए अ सरसं च गोसीसचन्दणं दिव्वं च सुमणदामं गेण्हन्ति, एवं सोमणसपंचगवणाओ अ सव्वतुअरे जाव सुमणसदामं ददरमलय अनुक्रम [२३९] ~822 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy