SearchBrowseAboutContactDonate
Page Preview
Page 824
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [५], ----- ---- मूलं [१२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२०] सू. १२० श्रीजम्बू- सुगन्धे य गिण्हन्ति २ ता एगओ मिलंति २ ता जेणेव सामी तेणेव उवागच्छन्ति २ ता महत्थं जाव तित्थयराभिसेअं ५वक्षस्कारे द्वीपशा- उबट्ठतित्ति (सूत्र १२०) जिनजन्मन्तिचन्द्री ___ 'तए णमित्यादि, ततः सोऽच्युतो यः प्रागभिहितो देवेन्द्रो देवराजा महान् देवाधिपो महेन्द्रः चतुःषष्टावपि 8 या वृति: इन्द्रेषु लब्धप्रतिष्ठोऽत एवास्य प्रथमोऽभिषेक इति, आभियोग्यान् देवान् शब्दयति शब्दयित्वा च एवमवादीत्, नाभियोगः ॥४१॥ यदवादीत्तदाह-क्षिप्रमेव भो देवानुप्रियाः! महार्थ महाहं विपुलं तीर्थकराभिषेकमुपस्थापयत, अत्र महार्थादिपदानि 8 प्राग्भरतराज्याधिकारे वर्णितानि, वाक्ययोजना तु सुलभा, अथ यथा ते चक्रुस्तथाऽऽह-तएण'मित्यादि, ततस्ते आभि-18 योगिका देवा इष्टतुष्टयावत् प्रतिश्रुत्य उत्तरपौरस्त्यं दिग्भागमपक्रामन्ति अपक्रम्य च वैक्रियसमुद्घातेन यावत्पदात् 'समो-18 ॥ हणंति'त्ति ग्राह्यं समवहत्य चाष्टसहस्र-अष्टोत्तरं सहस्रं सौवर्णिककलशानां विकुर्वन्तीति सम्बन्धः, एवं अष्टसहस्रं रूप्य मयानां मणिमयानां सुवर्णरूप्यमयानां सुवर्णमणिमयानां रूप्यमणिमयानां सुवर्णरूप्यमणिमयानां अष्टसहस्रं भौमेयकानां । | मृन्मयानामित्यर्थः अष्टसहस्रं वन्दनकलशानां-मङ्गल्यघटानां एवं भृकाराणां आदर्शानां स्थालीनां पात्रीणां सुप्रतिष्ठ8 कानां चित्राणां रत्नकरण्डकानां वातकरकाणां-बहिश्चित्रितानां मध्ये जलशून्यानां करकाणां पुष्पचङ्गेरीणामष्टसहस्रं, ॥४१॥ 18 एवमुक्तन्यायेन यथा सूर्याभस्य राजप्रश्नीये इन्द्राभिषेकसमये सर्वचङ्गेयस्तथाऽत्र वाच्याः 'अहसहस्सं आभरणचङ्गेरीणं लोमहत्वचङ्गेरीण'मिति, तथा सर्वपटलकानि वाच्यानि, तथाहि-अष्टसहस्रं पुष्पपटलकानां, इमानि वस्तूनि सूर्याभा 20900000000000000 दीप अनुक्रम [२३९] ~823~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy