SearchBrowseAboutContactDonate
Page Preview
Page 822
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ---- ..........................-- मूलं [११९] + गाथा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [११९] eese गाथा: श्रीजम्बू- पादिनी तिसत्रेऽनुक्तमपीदं बोध्यं-सर्वेषामभ्यन्तरिकायां पर्षदि देवानां ८ सहस्राणि मध्यमाया १० सहस्राणि बाह्या-10 ५वक्षस्कारे यां १२ सहस्राणीति, एतेषामुलेखस्त्वयम्-'तेणं कालेणं तेणं समएणं काले णामं पिसाइंदे पिसायराया चाहिं सामा-|| जन्ममहे न्तचन्द्रा- या वृत्तिः णिअसाहस्सीहिं चरहिं अग्गमहिसीहिं सपरिवाराहिं तिहिं परिसाहिं सत्तहिं अणीपहिं सत्ताहि अणीहिवइहिं सोलसहिंचमराधा1) आयरक्खदेवसाहस्सीहि' 'तं चेब, एवं सधेषी'ति, व्यन्तरा इव ज्योतिष्का अपि ज्ञेयाः, सेन सामानिकादिसङ्ख्यासु न। गमः स. ११९ ॥४०९॥1 विशेषः, घण्टासु चायं विशेष:-चन्द्राणां सुस्वरा सूर्याणां सुस्वरनि?षा, सर्वेषां च मंदरे समवरणं वाच्यं यावत्पर्युपा-1 || सते. यावच्छन्दग्राह्य तु प्रारदर्शितं ततो ज्ञेयं, एतदुल्लेखस्त्वयं-'तेणं कालेणं तेणं समएणं चंदा जोइसिंदा जोइसरायाणो 18 पत्ते पत्ते चाहिं सामाणिअसाहस्सीहिं चउहिं अग्गमहिसीहिं तिहिं परिसाहिं सत्तहिं अणिपहिं सत्तहिं अणिआहिय & इहिं सोलसहिं आयरक्खदेवसाहस्सीहि, एवं जहा वाणमंतरा एवं सूरावि' नन्वत्रोल्लेखे चन्द्राः सूर्या इत्यत्र बहुवचनं, 18 किमर्थम् ?, प्रस्तुतकर्मणि एकस्यैव सूर्यस्य चन्द्रस्य चाधिकृतत्वात् अन्यथेन्द्राणां चतुःषष्टिसङ्ख्याकत्वव्याघातात् , उच्यते, जिनकल्याणकादिषु दश कल्पेन्द्रा विंशतिर्भवनवासीन्द्रा: द्वात्रिंशब्यन्तरेन्द्राः एते व्यक्तित: चन्द्रसूर्यो तु 18 जात्यपेक्षया तेन चन्द्राः सूर्या असङ्ख्याता अपि समायान्ति, के नाम न कामयन्ते भुवनभट्टारकाणां दर्शनं स्वदर्शनं । ॥४०९|| अपषवः१. यदक्तं शान्तिचरित्रे श्रीमनिदेवसरिकृते श्रीशान्तिदेवजन्ममहवर्णने-ज्योतिष्कनायकी पुष्पदन्ती सजया-॥ तिगाविति । हेमाद्रिमाद्रियन्ते स्म, चतुःषष्टिः सुरेश्वराः॥१॥" अथामीषां प्रस्तुतकर्मणीतिवक्तव्यतामाह दीप अनुक्रम [२३६-२३८] ~821~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy