SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----- ---- मूलं [११७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [११७] दीप देवा य देवीओ अ सब्बिद्धीए जाव दुरूढा सम्माणा मग्गओ अजाब संपद्विआ, तए णं से सके तेणं पञ्चाणिअपरिक्खित्तेणं जाब महिंदज्झएणं पुरओ पकडिजमाणेणं चउरासीए सामाणिज जाव परिखुडे सम्बिद्धीए जाव रवेणं सोहम्मरस कप्पस्स मझमझेर्ण तं दिव्वं देवद्धि जाव उवदंसेमाणे २ जेणेव सोहम्मस्स कप्पस्स उत्तरिले निजाणमग्गे तेणेव उवागच्छइ उवागच्छित्ता जोअणसयसाहस्सीएहिं विनाहिं ओवयमाणे २ ताए उनिहाए जाव देवगईए बीईवयमाणे २ तिरियमसंखिचाणं दीवसमुदाणं मझमझेणं जेणेव गन्दीसरवरे दीये जेणेव दाहिणपुरथिमिले रइकरगपवए तेणेव उवागच्छह २त्ता एवं जा चेव सूरिआभस्स बत्तम्बया णवरं सका हिगारो बत्तव्यो इति जाव तं दिव्यं देविदि जाव दिव्वं जाणविमाणं पडिसाहरमाणे २ जाव जेणेव भगबओ तित्ययरस्स जम्मणनगरे जेणेव भगवओ तित्थयरस्स जम्मणभवणे तेणेव टवागच्छति र त्ता भगवओ तित्थयरस्स जम्मणभवणं तेणं दिव्येणं जाणविमाणेणं तिक्युत्तो आयाहिणपयाहिणं करेइ २त्ता भगवओ तित्थयरस्स जम्मणभवणस्स उत्तरपुस्थिमे दिसीमागे चतुरंगुलमसंपत्त्रं धरणियले तं दिव्वं जाणविमाणं ठवेइ २'चा अहहिं अग्गमहिसीहिं दोहिं अणीपहिं गन्धवाणीएण य गट्टाणीएण य साई ताओ दिवाओ जाणविमाणाओ पुरथिमिलेणं तिसोवाणपडिरूवएणं पक्षोरुहइ, तए णं सकारस देविंदस्स देवरणो घरासीह सामाणिअसाहस्सीओ दिव्वाओ जाणविमाणाओ उत्तरिल्लेणं तिसोगाणपडिरूवएणं पचोरुहंति, अवसेसा देवा य देवीओ अ ताओ दिवाओ जाणविमाणाओ दाहिणिहेर्ण तिसोवाणपडिरूवएणं पशोरुईतित्ति । तएणं से सके देविन्दे देवराया चउरासीए सामाणिअसाहस्सीएहिं जाव सद्धि संपरिबुडे सम्बिद्धीए जाय दुंदुभिणिग्योसणाइयरवेणं जेणेव भगवं तित्थयरे तिथयरमाया य तेणेव उवागच्छा २त्ता आलोए चेव पणामं करेइ २त्ता भगवं तिस्थयरं तित्थयरमावरं च तिक्खुत्तो आयाहिणपयाहिणं करेइ २ ता करयल अनुक्रम (२२९] ~806~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy