SearchBrowseAboutContactDonate
Page Preview
Page 808
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----- ---- मूलं [११७] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: 2008 प्रत सूत्रांक [११७] दीप श्रीजम्बू-शा जाव एवं वयासी--णमोत्थु ते रयणकुच्छिधारण एवं जहा दिसाकुमारीओ जाव धण्णासि पुण्णासि तं कयत्थाऽसि, भहणं देवाणु ५वक्षस्कारे द्वीपशा- पिए! सके णामं देविन्दे देवराया भगवओ तित्थयरस्स जम्मणमहिम करिस्सामि, संणं तुम्माहिं ण भाइब्वंतिका ओसोवणि जन्ममहे न्तिचन्द्रीदलयहरता तिथयरपटिरूवर्ग विउम्बइ तिथवरमाउभाए पासे ठवइ २ ता पच सके बिउबा चिम्वित्ता एगे सके भगवं शकेन्द्रागया वृत्तिः तित्थयरं करयलपुडेणं गिण्हइ एगे सके पिट्ठओ आयवत्तं धरेद दुवे सका उमओ पासिं चामरुक्खे करेम्ति एगे सो पुरओ मामू. ११७ ॥४०२॥ यजपाणी पकदृइत्ति, तए णं से सके देविन्दे देवराया अण्णेहिं यहूहिं भवणवइवाणमन्तरजोइसवेमाणिएहि देवेहिं देवीहि अ सद्धि संपरिखुढे सम्बिदीए जाव णाइएणं ताए उचिहाए जाच वीईवयमाणे जेणेव मन्दरे पत्रए जेणेष पंडगवणे जेणेष अभिसे* असिला जेणेव अभिसेअसीहासणे तेणेव उवागच्छइ २ चा सीहासणवरगए पुरत्यामिमुहे सम्णिसण्णेत्ति (सूत्रं ११७) 'तए णमित्यादि, ततः स शक्र इत्यादि व्यक्तं, दिव्यं-प्रधानं जिनेन्द्रस्य भगवतोऽभिगमनाय-अभिमुखगमनाय योग्य-उचितं यादृशेन वपुषा सुरसमुदायसतिशायिश्रीर्भवति तारशेनेत्यर्थः 'सर्वालङ्कारविभूपितं' सर्वैः-17 शिरःश्रवणाचलङ्कारैविभूपित, उत्तरवैक्रियशरीरत्वात् , स्वाभाविकवैक्रियशरीरस्य तु आगमने निरलङ्कारतयैवोत्पा| दश्रवणात् , उत्तर-भवधारणीयशरीरापेक्षया कार्योत्पत्तिकालापेक्षया चोत्तरकालभावि क्रियरूपं विकुर्वति, विकुये || ॥४०२॥ चाष्टाभिरग्रमहिषीभिः सपरिवाराभिः प्रत्येकं २ षोडशदेवीसहस्रपरिवारपरिवृताभिर्नाव्यानीकेन गन्धर्वानीकेन च सार्द्ध तं विमानमनुप्रदक्षिणीकुर्वन २ पूर्वदिवस्थेन त्रिसोपानेनारोहति, आरुह्य च यावच्छब्दात् 'जेणेव सीहासणे तेणेव || अनुक्रम (२२९] Sasraeroeaeraaz ~807~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy