SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [११६] दीप अनुक्रम [२२८] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], मूलं [११६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्मूद्वीपक्षान्तिचन्द्री या वृत्तिः ॥४०१ ॥ मणीनां वर्णादयः प्रोक्ताः सम्प्रति अवयविनो विमानस्येति नोक्तदोषः, 'तओ णं से पालए देवे' इत्यादिकमाज्ञाप्रत्यर्पणसूत्रं स्वतोऽभ्यूह्यम् । अथ शक्रकृत्यमाह - तर से सके जाब हहिए दिव्वं जिर्णेदाभिगमणजुग्गं सब्बालंकारविभूसिअं उत्तरवेउवि रूवं बिउबर २ सा अहिं अग्गमहिसीहिं सपरिवाराहिं णट्टाणीएणं गन्धवाणीपण व सद्धिं तं विमाणं अणुप्पयाहिणीकरेमाणे २ पुविलेणं विसोबाणेणं दुरूहइ २ ता जाव सीहासांसि पुरस्थाभिमुद्दे सण्णिसण्णेति एवं चैव सामाजिभावि उत्तरेणं तिसोवाणेणं दुरुहित्ता पत्ते २ पुरुवत्सु महासणेसु णिसीअंति अबसेसा य देवा देवीओ न दाहिणिल्लेणं तिसोवागणं दुरुहिता तहेव जाब विसीअंति, तए णं तस्स सफस्स तंसि दुरुस्स इमे अट्टमंगलगा पुरओ अहाणुपुवीए संपट्टिआ, तयणंतरं चणं पुण्णकलसभिंगारं दिव्वा य पडागा सचामराय दंसणरइअआलोअदरिसणिजा बाउअविजयवेजयन्ती अ समूसिभा गगणतलमणुलिहंती पुरभो महाणुपुन्नीए संपत्थिभा, तयणन्तरं छत्तभिंगारं, तयणंतरं च णं वदरामयबद्दल संटिअसुसिलिट्ठपरिपपट्टसूपइहिए विसिद्धे अणेगवरपचवण्णकुडभी सहस्तपरिमण्डआभिरामे वाडदुअविजययेजयन्ती पडागाडा इच्छतक लिए लुंगे गयणतलमणुलिहंत सिहरे जोअणसहस्समूसिए महइमहालए महिंदाए पुरओ महाणुपुब्बीए संपत्थिपत्ति, तयणन्तरं च णं सरूवनेवत्थपरिअच्छि असुसज्जा सवालकारविभूसिआ पथ्य अणि पथा अणिआहिवईणो जाव संपद्विआ, तयणन्तरं च णं बहवे आभिओगिया देवा य देवीओ असरहिं सहं हं जात्र णिओगेहिं सकं देविंदं देवरायं पुरओ अ मग्गओ अ अहाठ, तयणन्तरं च णं बहने सोहम्म कम्पवासी For P&Praise City जिन - जन्मोत्सव अवसरे शक्र आदि इन्द्राणाम् आगमनं एवं तेषाम् कृत्याणाम् वर्णनं ~805~ वक्षस्कारे जन्ममहे शक्रेन्द्रागमः सू. ११७ ॥४०१॥ S
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy