SearchBrowseAboutContactDonate
Page Preview
Page 805
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----- ---- मूलं [११६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [११६] everserseas दीप आत्मरक्षकदेवसहस्राणां, षट्त्रिंशत्सहस्राधिकलक्षत्रयमितानामात्मरक्षकदेवानामित्यर्थः, तावन्ति भद्रासनानि विकुर्वितानीत्यर्थः, एवमादि विभाषितव्यं-इत्यादि वक्तव्यं सूर्याभगमेन यावत्मत्यर्पयन्ति, यावत्पदसंग्रहश्चायम्-'तस्स गं || दिवस जाणविमाणस्स इमे एआरूवे वण्णावासे पण्णत्ते, से जहा णामए अइरुग्गयस्स हेमंतिअबालसूरिअस्स खाइ-15 लिंगालाण वा रतिं पञ्जलिआणं जासुमणवणस्स वा केसुअवणस्स वा पलिजायवणस्स पा सबओ समम्ता संकुसुमिअस्त, भये एआरूवे सिआ?, णो इणढे समहे, तस्स णं दिवस्स जाणविमाणस्स इत्तो इतराए चेव ४ वण्णे पण्णत्ते, गन्धो फासो अजहा मणीणं, तए णं से पालए देवे तं दिवं जाणविमाणं विउवित्ता जेणेव सके ३ तेणेव उवागच्छइ २ त्ता सकं ३ करयलपरिग्गहिरं सिरसावत्तं मत्थए अंजलिं कट्ट जएणं विजएणं वद्वावेइ २ ता तमाणत्ति'मिति, अत्र || व्याख्या-तस्य दिव्यस्य यानविमानस्यायमेतद्रूपो वर्णव्यासः प्रज्ञप्तः, स यथानामकोऽचिरोगतस्व-तत्कालमुदितस्य 18 मन्तिकस्य-शिशिरकालसम्बन्धिनो वालसूर्यस्य खादिराकाराणां वा रत्ति'मिति सप्तम्यर्थे द्वितीया रात्री प्रज्वालि. तानां जपावनस्य वा किंशुकवनस्य वा पारिजाता:-कल्पदुमास्तेषां वनस्य चा सर्वतः समन्तात् सम्यक् कुसुमितस्य, अत्र शिष्यः पृच्छति-भवेदेतद्रूपः स्यात्-कश्चित् , सूरिराह-नायमर्थः समर्थः, तस्य दिव्यस्य यानविमानस्य इत इष्टतरक एव कान्ततरक एवेत्यादि प्राग्वद् , गन्धः स्पर्शश्च यथा प्रावणीनामुक्तस्तथेति, ननु अत्रैव पालकविमा|नवर्णके प्राग्मणीनां वर्णोदय उक्ताः पुनर्विमानवर्णकादिकथनेन पुनरुक्तिरिति चेत्, मैवं, पूर्व हि अवयवभूताना अनुक्रम [२२८] feerseisere 800989900 ~804 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy