SearchBrowseAboutContactDonate
Page Preview
Page 802
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----- ---- मूलं [११५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: द्वीपशा-2 प्रत सूत्रांक [११५] दीप श्रीजम्बू-18 रयः, एवंविधं दिव्यं यानविमानं विकुर्वस्व विकुळ च एतामाज्ञप्तिं प्रत्यर्पय, कृतकृत्यो निवेदय इत्यर्थः। तदनु यदनु-18| ५वक्षस्कारे न्तिचन्द्री जन्ममहे तिष्ठति स्म पालकस्तदाह यानविमानं या वृत्तिः तए णं से पालवदेवे सकोण देविदेणं देवरण्णा एवं वुत्ते समाणे हद्वतुट्ट जाव बेविअसमुग्धाएणं समोह णित्ता तहेव करे इति, ॥३९९॥ तस्स गं दिव्वस्स जाणविमाणस्स ति दिसि तओ तिसोवाणपडिरूवगा वण्णओ, तेसि णं पविरूवगाणं पुरओ पत्ते २ सोरणा वण्णओ जाव पविरूवा १, तरस णं जाणविमाणस्स अंतो बहुसमरमणिजे भूमिभागे, से जहा नामए आलिंगपुक्खरेइ वा जाय दीविअचम्मेइ या अणेगसंकुकीलकसहस्सवितते आवडपञ्चावडसेढिपसेढिसुस्थिअसोवस्थिअवशमाणपूसमाणवमच्छंडगमगरडगजारमारफुलावलीपडमपत्तसागरतरंगवसंतलयपउमलयभत्तिचित्तेहिं सच्छाएहिं सप्पभेहिं समरीइएहि सउजोएहिं णाणाविहपभावण्णेहिं मणीहिं उबसोभिए २, तेसि णे मणीणं वण्णे गन्धे फासे अ भाणिअवे जहा रायप्पसेणहजे, तस्स णं भूमिभागस्स बहुमज्झदेसभाए पिपछाघरमण्डवे अणेगसम्भसयसणिविढे वणओ जाव पडिरूवे, तस्स उल्लोए पत्रमलयभत्तिचित्ते जाव सबतवणिजमए जाब पढिसवे, तस्स णं मण्डवस्स बहुसमरमणिज्जस्स भूमिभागस्स बहुमझदेसभागसि महं एगा मणिपेनिआ भट्ट ॥३९९॥ जोभणाई आयामविक्खम्भेणं चत्तारि जोअणाई वाहलेणं सम्वमणिमयी वण्णओ, तीए उवरिं महं एगे सीहासणे वण्णभो, तस्मुवरि महं एगे विजयदूसे सध्वरयणामए यण्णओ, तस्स मज्झदेसभाए एगे वइरामए अंकुसे, एत्मणे मई एगे फुम्भिके मुत्तादामे, से गं अमेहिं तदद्धभत्तष्पमाणमित्तेहिं चउहि अद्धकुम्भिकेहि मुत्तादामेहिं सवओ समन्ता संपरिक्खित्ते, से णं दामा तव अनुक्रम [२२७] Deseeeecemene versesesesedtee । ~801~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy