SearchBrowseAboutContactDonate
Page Preview
Page 801
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----- ---- मूलं [११५] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [११५] दीप IS| अप्येकका जीतमेतद् यत् सम्यग्दृष्टिदेवर्जिनजन्ममहे यतनीयं, 'एवमादी'त्यादिकमागमननिमित्तमितिकृस्वा-चित्तेS-131 IS वधार्य यावच्छब्दात् 'अकालपरिहीणं चेव सक्कस्स देविंदस्स देवरण्णो 'इति ग्राह्य, अन्तिकं प्रादुर्भवन्ति, अथ शक्रस्ये | तिकर्त्तव्यमाह-'तए ण'मित्यादि, ततः शक्रो देवेन्द्रो देवराजा तान् बहून वैमानिकान् देवान् उपतिष्ठमानान् पश्यति 1 दृष्ट्वा च हतुट्ठ इत्येकदेशेन सर्थोऽपि हर्षालापको ग्राह्यः, पालकनामविमानविकुर्वणाधिकारिणमाभियोगिक देयं शब्द18| यन्ति, शब्दयित्वा च एवमवादीत्, यदवादीत्तदाह-खिप्पामेव त्ति, इदं यानविमानवर्णकं प्राग्वत् , नवरं योजन शतसहस्रविस्तीर्णमित्यत्र प्रमाणांगुलनिष्पन्नं योजनलक्षं ज्ञेयं, ननु वैक्रियप्रयोगजनितत्वेनोत्सेधांगुलनिष्पन्नत्वमप्यस्य 8 कुतो नेति चेन्न 'नगपुढविविमाणाई मिणसु पमाणगुलेणं तु' इति वचनात् अस्य प्रमाणांगुलनिष्पन्नत्वं युक्तिमत्,18| न च 'नगपुढविविमाणाईति वचनं शाश्वतविमानापेक्षया न यानविमानापेक्षयेत्ति ज्ञेयं, अस्योत्सेधांगुलप्रमाणनिष्पन्नत्वे IS जम्बूद्वीपान्तः सुखप्रवेशनीयत्वेन नन्दीश्वरे विमानसंकोचनस्य वैयर्थ्यापत्तेः, तथा श्रीस्थानाले चतुर्थाध्ययने 'चत्तारि लोगे समा पण्णत्ता, तंजहा-अपइहाणे णरए १ जम्बुद्दीवे दीवे २ पालए जाणविमाणे ३ सबढसिद्धे महाविमाणे ४' ॥ इत्यत्रापि पालकविमानस्य जम्बूदीपादिभिः प्रमाणतः समत्वं प्रमाणांगुलनिष्पन्नत्वेनैव सम्भवतीति दिक, तथा पञ्च शतयोजनोचं शीघ्रं त्वरितजवनं, अतिशयेन वेगवदित्यर्थः, निर्वाहि-प्रस्तुतकार्यनिर्वहणशीलं पश्चात् पूर्वपदेन कर्मधा अनुक्रम [२२७] ~800~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy