SearchBrowseAboutContactDonate
Page Preview
Page 803
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [५], ----- ---- मूलं [११६] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [११६] दीप णिजलंबूसगा सुवण्णपयरगमण्डिा णाणामणिरयणविविहहारहारउवसोभिआ समुदया ईसिं अण्णमण्णमसंपत्ता पुवाइएहिं वारहिं मन्दं एइज्जमाणा २ जाव निब्बुइकरेणं सद्देणं ते पएसे आपूरेमाणा २ जाव अईव उवसोभेमाणा २ चिट्ठतित्ति, तस्स गं सीहासणस्स अवरुत्तरेणं उत्तरेणं उत्तरपुरस्थिमेणं एत्थ णं सफास्स चउरासीए सामाणिअसाहस्सीणं चउरासीइ भदासणसाहस्सीओ पुरस्थिमेणं अहण्हं अम्गमहिसीणं एवं दाहिणपुरस्थिमेणं अभितरपरिसाए दुवालसण्हं देवसाहस्सीर्ण दाहिणेणं मझिमाए चदसई देवसाहस्सीणं दाहिणपञ्चस्थिमेणं वाहिरपरिसाए सोलसहं देवसाहस्सीर्ण पक्षस्थिमेणं सत्तण्ड अणिआहिवईणति, तए णं तस्स सीहासणस्स चउद्दिसि चजण्हं चउरासीणं आयरक्खदेवसाहस्सीण एवमाई विभासिमब्वं सूरिआभगमेणं जाब पञ्चप्पिणन्तित्ति (सूत्रं ११६) 'तए णं से पालए देवे सकेण'मित्यादि, ततः स पालको देवः शक्रेण देवेन्द्रेण देवराज्ञा एवमुक्तः सन् हृष्टतुष्ट | यावद् वैक्रियसमुत्पातेन समवहत्य तथैव करोति, पालकविमानं रचयतीत्यर्थः । अथ विमानस्वरूपवर्णनायाह'तस्स ण'मित्यादि इति सूत्रद्वयी व्यक्ता, अथ तद्विभागं वर्णयन्नाह-तस्स गं'इत्यादि, इदं प्राग्वद् ज्ञेयम् , नवरं मणीनां वर्णो गन्धः स्पर्शश्च भणितव्यो यथा राजप्रश्नीये द्वितीयोपा), अत्रापि जगतीपद्मावरवेदिकावर्णने मणिवों-18 दयो व्याख्यातास्ततोऽपि वा बोद्धव्याः, अत्र प्रेक्षागृहमण्डपवर्णनायाह-'तस्स ण'मित्यादि, यावच्छब्दग्राह्यं । 18 व्याख्या च यमकराजधानीगतसुधर्मासभाधिकारतो ज्ञेये, उपरिभागवर्णनायाह--'तस्स उल्लोए'इत्यादि, तस्योल्लोकः 18 अनुक्रम [२२८] 200093e easeseceaesenceaeesere ~802~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy