SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ---- मूलं [९४] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सुत्रांक [९४] ISस्काराणां च तुल्यायामत्वात् , तेन तत्करणं प्राग्वदेव, विष्कम्भे तु पश्च योजनशतानीति विशेषस्तेन, ननु सानि कथ-131 18| मिति, उच्यते, जम्बूद्वीपपरिमाणविष्कम्भात् षण्णवतिसहस्त्रेषु शोधितेषु भवशिष्टानि चत्वारि सहस्राणि एकस्मिन 8 दक्षिणभागे उत्तरे वाऽष्टौ वक्षस्कारगिरयस्ततोऽष्टभिविभज्यन्ते, ततः सम्पद्यते वक्षस्काराणां प्रत्येकं पूर्वोक्तो विष्कम्भः, IRIइह हि विदेहेषु विजयान्तरनदीमुखवनमेवादिव्यतिरेकेणान्यत्र सर्वत्र वक्षस्कारगिरयस्ते पूर्वापरविस्तृताः सर्वत्र तुल्य-12 18 विस्तारास्ततोऽस्य करणस्यावकाशः, तत्र विजयषोडशकपृथुत्वं पंचत्रिंशत्सहस्राणि चत्वारि शतानि षडुत्तराणि ३५४०६, अन्तरनदीषट्कपृथुत्वं सप्त शतानि पंचाशदधिकानि ७५० मेरुविष्कम्भपूर्वापरभद्शालवनायामपरिमाणं चतुःपंचाशसहस्राणि ५४००० मुखवनद्वयपृथुत्वमष्टापञ्चाशच्छतानि चतुश्चत्वारिंशदधिकानि ५८४४, सर्वमीलने जातानि षण्ण-18 पनिसहखाणि ९६००० इति, तथा नीलवर्षधरपर्वतसमीपे चत्वारि योजनशतान्यूचोंचत्वेन चत्वारि मन्यूतशतानि उद्वेधेन तदनन्तरं च मात्रया २-क्रमेण २ उत्सेधोद्वेधपरिवृझ्या परिवर्द्धमानः२, यत्र यावदुश्चत्वं तत्र तञ्चतुर्थभाग उद्वेध इति द्वाभ्यां प्रकाराभ्यामधिकतरोरभवन्नित्यर्थः, शीतामहानद्यन्ते पंचयोजनशतान्यूर्बोच्चत्वेन पंचमब्यूतमतान्युद्धेधेन, अत एवाश्वस्कन्धसंस्थानसंस्थितः प्रथमतोऽतुङ्गत्यात् क्रमेणान्ते तुङ्गत्वात्, सर्वरत्नमयः, शेषं प्राग्वत् । अथास्य शिख-IS एसौभाग्यमावेदयति-चित्तकूडस्स 'मित्यादि, व्यक्तं, अधात्र कूटसङ्ख्यार्थ पृच्छति-चित्तकूडे इलादि, पदयोजना सुलभा, भावार्थस्त्वयम् -परस्परमेवानि चत्वार्यपि कूटानि उत्तरदक्षिणभावेन समानि-तुल्यानीस्यर्थः, तथाहि-प्रथम || secccccccesesesesex दीप अनुक्रम [१७०] JinElemnition ~692~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy