SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [४], --------- ------------------ मल [९३] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक वक्षस्कारे चित्रकूट | वक्षस्कार: [९३] दीप श्रीजम्बू-18मन्योऽन्याश्रयनिवारणार्थकं सूत्रं प्राग्वदेव योजनीयमिति ॥ गतः प्रथमो विजयः, अथ यतोऽयं पश्चिमायामुकं द्वीपशा- चित्रकूटं वक्षस्कार लक्षयनाहन्तिचन्द्रीया वृचिः कहि णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे चासे चित्तकूडे णामं वक्खारपञ्बए पण्णते?, गोअमा 1 सीआए महाणईए उत्तरेणं णीलवन्तरस वासहरपब्वयस्स दाहिणेणं कच्छविजयस्स पुरथिमेणं सुकच्छविजयस्स पञ्चस्थिमेणं एत्व णं जम्बुद्दीवे दीवे महावि॥३४४॥ देहे वासे चित्तकूडे णामं वक्खारपब्वए पण्णचे, उत्तरदाहिणायए पाईणपडीणविच्छिण्णे सोलसजोअणसहस्साई पञ्च व वाणउए जोअणसए दुण्णि अ एगूणवीसइभाए जोअणस्स आयायेणं पञ्च जोअणसयाई विक्खम्भेणं नीलवन्तवासहरपन्वर्यतेणं चत्तारि जोअणसयाई उद्धं उच्चत्तेणं चत्तारि गाऊअसयाई उल्लेहेणं तयणतरं च णं मायाए २ उस्सेहोबेहपरिवुद्धीए परिवद्धमाणे २ सीआमहाणईअंतेणं पच जोअणसयाई उद्धं उच्चत्तेणं पञ्च गाऊअसवाई उज्वेहेणं अस्सखन्धसंठाणसंठिए सन्वरयणामए अच्छे सण्हे जाव पडिकवे उभो पासिं दोहिं पउमवरवेइआहिं दोहि अ वणसंडेहिं संपरिक्खित्वे, अण्णओ दुहवि, चित्तकूतस्स सस्थारफावपस्स कपि बहुसपरमणिले भूमिभागे पम्पले जाव आसयन्ति, चित्तकूड़े पं भन्ते ! वक्खारपन्यए कति कृष्ण पक्षा, गोषमा ! चारि कूका पण्णचा, तंजहा–सिद्धाययणकूले चित्तकूहे कच्छकूडे मुकच्छकूडे, समा उत्तराहियेयं पकणांति, पळसं सीनाए उत्तरे घनत्यए नीलान्यास बासहरपवयस्स बाहिणं एत्य गं चित्तकूड़े गाम देवे महिदीए जाब रायगी मेचि (सूर्य९४) 'कहि नमित्यादि, सुलभ, नवरं भामामः पोडसमहामोजमाद्रिो विजयलका प्रथविनायक विजयास अनुक्रम [१७०] ॥३४॥ अथ चित्रकुट-वक्षस्कारस्य वर्णनं क्रियते ~691~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy