SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [९४] दीप अनुक्रम [१७०] श्रीजम्बूद्वीपक्षान्तिचन्द्रीया वृचिः ॥३४५॥ “जम्बूद्वीप-प्रज्ञप्ति” Jan Eibensiinie वक्षस्कार [४], मूलं [ ९४] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः - उपांगसूत्र-७ (मूलं+वृत्तिः) सिद्धायतनकूटं द्वितीयस्य चित्रकूटस्य दक्षिणस्यां चित्रकूटं च सिद्धायतनकूटस्योत्तरस्यां एवं प्राक्तनं प्राक्तनं अग्रेतनाद अग्रेतनादक्षिणस्या अग्रेतनमद्येतनं प्रातनात् २ उत्तरस्यां ज्ञेयं तर्हि शीतानीलवतोः कस्यां दिशि इमानीत्याह| प्रथमकं शीताया उत्तरतः चतुर्थकं नीलवतो वर्षधरपर्वतस्य दक्षिणत इति सूत्रपाठोक्तक्रमबलात् द्वितीयं चित्रनामकं प्रथमादनन्तरं ज्ञेयं, तृतीयं कच्छनामकं चतुर्थादर्वाक् ज्ञेयमिति, चित्रकूटादिषु वक्षस्कारेष्वेवं कूटनामनिवेशे पूर्वेषां सम्प्रदायः - सर्वत्राद्यं सिद्धायतनकूटं महानदीसमीपतो गण्यमानत्वाद् द्वितीयं स्वस्ववक्षस्कारनामकं तृतीयं पाश्चात्यविजयनामकं चतुर्थ प्राच्यविजयनामकमिति, अथास्य नामार्थं प्ररूपयति- ' एत्थ ण'मित्यादि, अत्र चित्रकूटनामा | देवः परिवसति तद्योगांच्चित्रकूट इति नाम, अस्य राजधानी मेरोरुत्तरतः शीताया उत्तरदिग्भाविवक्षस्काराधिपतित्वात्, एवमग्रेतनेष्वपि वक्षस्कारेषु यथासम्भवं वाच्यमिति ॥ गतः प्रथमो वक्षस्कारः, अधुना द्वितीयविजयप्रश्नावसरः अथ महाविदेहक्षेत्रस्य द्वितिय विजयस्य वर्णनं क्रियते कहिं णं भन्ते ! जम्बुद्दीवे दीवे महाविदेहे वासे सुकच्छे णामं विजय पण्णन्ते, गोअमा! सीआए महाणईए उत्तरेणं णीलवन्तरस वासहरपव्वयस्स दाहिणेणं गादावईए महाणईए पद्मस्थिमेणं चितकूडस्स बक्खारपव्ययस्स पुरत्थिमेणं एत्थ णं जम्बुरीने दीवे महाविदेहे वासे सुकच्छे णामं विजय पण्णचे, उत्तरदाहिणायए जहेव कच्छे बिजए तहेव सुकच्छे बिजए, नवरं खेमपुरा रायहाणी सुकच्छे राया समुप्पा तद्देव सव्वं कहि णं भन्ते ! जम्बुद्दीवे २ महाविदेहे वासे गाहावश्कुंडे पणते ?, गों० सुकच्छविजयस्स पुरत्थिमेणं महाकच्छरस विजयत्स पञ्चत्थिमेणं पीलवन्तस्स वासहरपण्ययस्स दाहिणिले णितम्बे एत्थ णं जम्बु Fur Fate &P Cy ~693~ Poe ४वक्षस्कारे शेषविज ॥३४५॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy