SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [४], ----- मूलं [७६] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति' मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७६] जोअणसए दस य एगूणवीसहभाए जोअणस्स परिक्खेवणं, हेमवयस्स णं भन्ते ! वासस्स केरिसए आयारभावपटोआरे पण्णत्ते!, गो! बहुसमरमणिजे भूमिभागे पण्णत्ते, एवं तइअसमाणुभाषो अव्वोत्ति (सूत्र ७६) 'कहिण'मित्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे हैमवतं नाम वर्ष प्रज्ञप्तम् १. गौतम ! महाहिमवतो वर्षधरपर्वतस्य 18 दक्षिणेणे त्यादि, व्यक्तं, अत्रान्तरे जम्बूद्वीपे द्वीपे हैमवतनाम वर्ष प्रज्ञप्तमित्यादि सर्व प्राग्वत्, नवरं पल्यङ्कसंस्था| नसस्थितं आयतचतुरनत्वात् , तथा द्वे योजनसहने एकं च पश्चोत्तरं योजनशतं पञ्च चैकोनविंशतिभागान् योजनस्य यावद्विष्कम्भेन, क्षुद्रहिमगिरिविष्कम्भादस्य द्विगुणविष्कम्भ इत्यर्थः, अथास्य बाहाद्याह-'तस्स बाहा इत्यादि, | व्यक्तं, 'तस्स जीवा उत्तरेण मित्यादि, प्राग्वत्, सप्तत्रिंशद् योजनसहस्राणि पटू चतुःसप्ततानि योजनशतानि पोडश || कलाः किंचिदूना आयामेनेति, 'तस्स घणु'मित्यादि, तस्य धनुःपृष्ठमष्टत्रिंशद्योजनसहस्राणि सप्त च चत्वारिंशानि चत्वारिंशदधिकानि.योजनशतानि दश च एकोनविंशतिभागान् योजनस्य परिक्षेपेणेति, अथ कीरामस्य स्वरूप-131 | मित्याह-हेमवयस्स ण'मित्यावि, व्याख्यातप्रायं, नवरं एवं मिति उक्तप्रकारेण तृतीयसमा-सुषमदुषमारक-13 |स्तस्यानुभाव:-स्वभावः स्वरूपमितियावत् नेतव्यः-स्मृतिपथं प्रापणीय इत्यर्थः ॥ अथात्र क्षेत्रविभागकारिगिरि-18 | स्वरूपं निर्दिशति कहि णं भन्ते ! हेमवए वासे सहावई णाम बट्टवेजद्धपव्वए पण्णत्ते?, गोअमा ! रोहिआए माणईए पञ्चच्छिमेणं रोहिअंसाए दीप 90000000000590909aerasader अनुक्रम [१३१] अथ वृत्तवैताढ्यपर्वतस्य वर्णनं क्रियते ~600~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy