SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [ ७५ ] दीप अनुक्रम [१३०] वक्षस्कार [४], मूलं [ ७५ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपशान्विचन्द्री - या वृत्तिः ॥२९८॥ Elemich “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) परस्यामिति, अथास्य क्षुद्रहिमवत्त्वे कारणमाह-' से केणद्वेणमित्यादि, अथ केनार्थेन भदन्त ! एवमुच्यते-लहिमवद्वर्षधरपर्वतः २१, गौतम ! महाहिमवद्वर्षधरपर्वतं प्रणिधाय प्रतीत्याश्रित्येत्यर्थः आयामोञ्चत्वोद्वेषविष्कम्भपरिक्षेपं, अत्र समाहारद्वन्द्वस्तेन सूत्रे एकवचनं, प्रतीत्य- अपेक्ष्य ईषत्क्षुद्रतरक एव-लघुतरक एव यथासम्भवं योजनाया विधेयत्वेनायामाद्यपेक्षया इस्वतरक एवोद्वेधापेक्षया नीचतरक एवोच्चत्वापेक्षया, अन्यच्च क्षुद्रहिमवाञ्चात्र देवो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति शेषं प्राग्वत् ॥ अथानेन वर्षधरेण विभक्तस्य हैमवतक्षेत्रस्य वक्तव्यमाह - कहि णं भन्ते ! जम्बुद्दीवे दीवे हेमबए णामं वासे पं० १, गो० 1 महाहिमवन्तस्स वासहरपञ्चयस्स दक्खिणं चुहिमबन्तस्स बासहरपव्वयस्स उत्तरेणं पुरत्यिमलवणसमुहस्स पञ्चत्थिमेणं पञ्चत्थिमलवणसमुद्दस्स पुरत्थिमेणं एत्थ णं जंबुद्दीवे दीने हेमवए णामं बासे पण्णत्ते, पाणपढीणायए उदीणदाहिणविच्छिष्णे पलिअंकसंठाणसंठिए दुहा लवणसमुदं पुढे पुरथिमिलए कोडीए पुरथिमिलं लवणसमुद्दे पुढे, पञ्चत्थिमिलाए कोडीए पचत्थिमिल्लं लवणसमुद्दे पुढे, दोण्णि जोअणसहस्साई एगं च पंचुचरं जोशणसयं पंच य एगूणवीसइभाए जोअणस्स विक्खंभेणं, तस्स बाधा पुरत्थिमपश्ञ्चत्थिमेणं छज्योमणसहस्साई सत् य पणवण्णे जोभree तिणि अ गूणवीसइभाए जोअणस्स आयामेणं, तस्स जीवा उत्तरेणं पाईंणपडीणायया दुहओ लवणसमुदं पुट्ठा पुरत्थिमिलाए कोडीए पुरथिमिलं लवणसमुदं पुट्ठा पञ्चत्थिमिल्लाए जाव पुट्ठा सत्ततीसं जोअणसहस्साई उच्च चडवत्तरे जोजणसए सोलस य एगूणवीसभाए जोजणस्स किंचिविसेसूणे आयामेणं, तस्स धणुं दाहिणेणं अतीसं जोणसहस्साई सत पचताले अथ हैमवत क्षेत्रस्य वर्णनं क्रियते Fur Erate&Pale Oy ~ 599~ ४वक्षस्कारे म वर्ष सू. ७६ ॥२९८॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy