SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [७७] दीप अनुक्रम [१३२] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [४], मूलं [७७] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्यू द्वीपसान्तिचन्द्रीया वृतिः ॥२९९॥ महाणईए पुरत्थिमेणं हेमवयवासस्स बहुमज्झदेसभाए, एत्थ णं सदावई णार्म बट्टवेअद्धपव्वर पण्णत्ते, एगं जोअणसहस्से उद्ध उच्च अढाइलाई जोअणसयाई उबेद्देणं सव्वत्थसमे पल्लगसंठाणसंटिए एगं जोअणसहस्सं आयामविक्संभेणं तिण्णि जोअणसहस्साई एगं च बाब जोअणसयं किंश्चिविसेसाहिअं परिक्खेवेणं पण्णत्ते, सब्बरयणामए अच्छे से णं एगाए पउमवरवेइआए एगेण य वणसंडेणं सव्वओ समता संपरिक्खित्ते, वेइआवणसंडवण्णओ भाणिञन्वो, सावइस्स णं वट्टवेअद्धपवयस्स वार बहुसमरमणिज्जे भूमिभागे पण्णत्ते, तस्स णं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे पासायवडेंसए पण्णत्ते बाबा जोअणाई अद्धजोयणं च उद्धं उच्चतेणं इकतीसं जोभणाई कोसं च आयामविक्संभेणं जाव सीहासणं सपरिवार, से केणद्वेणं भंते ! एवं वुच्चइ सावई बट्टवेयद्धपव्वए ? २, गोअमा ! सहावइवट्टवेअद्धपव्वए णं खुदा खुदिआसु बाबीसु जाव बिलपति बहवे उप्पलाई पउमाई सहावइप्पभाई सहाबवण्णाई सदावतिवण्णाभाई सहावई अ इत्थ देवे महिद्धीए जाव महाणुभावे पलिओ मठिइए परिवसइत्ति, से णं तत्थ चखण्डं सामाणिअसाहस्सीणं जाब रायहाणी मंदरस्स पव्वयस्स दाहिणेणं अण्णंमि जम्बुद्दीवे दीवे० । (सूत्रं ७७ ) 'कहि णं भन्ते' इत्यादि, क्व भदन्त ! हैमवतवर्षे शब्दापतीनाम्ना वृत्तवैतान्यपर्वतः प्रज्ञप्तः, वैताढ्यान्वर्थस्तु प्रागुक्तः, असौ च वृत्ताकारो न भरतादिक्षेत्रवर्त्तिवैताद्व्यपर्वतवत् पूर्वापरायतस्तेन वृत्तवैताद्व्य इत्युच्यते, अत एव एतत्कृतः क्षेत्रविभागः पूर्वतोऽपरतश्च भवति, यथा पूर्वहैमवतमपर हैमवतमिति, आह - पञ्चकलाधिकैकविंशतिशतयो Fur Fate &PO ~601~ ४वक्षस्कारे शब्दापातिबैताढ्यः सू. ७७ ॥२९९ ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy