SearchBrowseAboutContactDonate
Page Preview
Page 507
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- -----.........------- मूलं [६४] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [६४] गाथा: 9999990000000000000 पविणिक्खमइ जाब उत्तरपुरस्थिमं दिसि गंगादेवीभाषणाभिमुद्दे पयार भावि होत्था, सक्षेत्र संवा सिंधुवत्ताया जाव नवरं कुंभट्टसहस रयणचित्तं णाणामणिकणारयणभत्तिचिचाणि अ हुवे कणगसीहासणाई सेसं तं चेव जाव महिमत्ति (सूर्य ६४) 'तए णमित्यादि, ततः स भरतो राजा सदिव्यं चकरा दक्षिणादिशि पैतात्यपर्वताभिमुख प्रयातं पश्यति, दृष्टा च प्रमोदादि तावद् वक्तव्यं यावद् भरतो यत्रैव वैतान्यस्य पर्वतस्योत्तरपार्थवी नितम्बः-कटकस्तत्रोपागच्छति, उपागत्य च वैतादयस्य पर्वतस्योत्तरभागवर्तिनि नितम्बे द्वादशयोजनायाम यावत्पदकरणात् नक्योजनविस्तीर्णमित्यादिकं । स्कन्धावारमिवेशादि वाच्यं, पौषधशालामनुप्रविशति भरतः, अत्र यावत्पदात् पौषधषिशेषणानि सर्वाणि वाच्यानि, नमिविनम्यो-श्रीऋषभस्वामिमहासामन्तकच्छमहाकच्छसुतयोर्विद्याधस्राज्ञोः साधनायाष्टमभकं प्रगृह्णाति प्रगृह्य च पौषधशालायां यावच्छब्दात् पौषधिकादिविशेषणविशिष्टो नमिविनमिविद्याधरराजानी मनसि कुर्वाणो मनसि कुर्वाणस्ति ति, एते खगा अनुकम्प्याः एतेषामुपरि बाणमोक्षणेन प्राणदर्शनं न क्षत्रियधर्म इति सिन्ध्वादिसुरीणामिवानयोर्म| नसि करणमात्ररूपे साधनोपाये प्रवृत्तः, तेन न द्वादशवार्षिकयुद्धमप्यत्राभिहितं, यत्तु हेमचन्द्रसूरिभिरादिनाथचरित्रे शरमोचनादि चूर्णिकृता तु युद्धमात्रं द्वादशवर्षावधि अण्णे भणंतीत्युक्त्वा उक्कं तन्मतान्तरमवसेयमिति, अत्रा-18 न्तरे यजातं तदाह-तए णमित्यादि, तस्य भरतस्याटमभक्त परिणमति सति नमिविनमी विद्याधरराजानी दिव्यया दिव्यानुभावजनितत्वात् मत्या-ज्ञानेन चोदितमती-प्रेरितमतिको अवधिज्ञानाद्यभावेऽपि यत्तयोर्भरतमनोविषयक-18 9999999999999aca दीप अनुक्रम [१०१-१०३] ~ 506~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy