SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [३], --------- --------------------- मल [६४] + गाथा मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक श्रीजम्बू- [६४] न्तिचन्द्र: या वृत्तिः ॥२५२॥ गाथा: ज्ञानं तत्सौधर्मेशानदेवीनां मनःप्रविचारिदेवानां कामानुषकमनोज्ञानमिव दिव्यानुभावादवगन्तव्यं, अन्यथा तासा-३ वक्षस्कारे मपि स्वविमानचूलिकाध्वजादिमात्रविषयकावधिमतीनां तद्विरसाज्ञानासम्भवेन सुरतानुकूलचेष्टोन्मुखत्वं न सम्भवेदिति, नमिविनएतादृशावन्योऽन्यस्यान्तिकं प्रादुर्भवतः, प्रादुर्भूय च एवमवादिषातां, किमवादिषातामित्याह–'उप्पण्णे खलु इत्यादि, खीरत्नाप्तिः उत्पन्नः खलु:-अवधारणे भो देवानुप्रिया! जम्बूदीपे द्वीपे भरतवर्षे भरतनामा राजा चतुरन्तचक्रवती तस्माजीतमेतत् -कल्प एषोऽतीतवर्तमानानागतानां विद्याधरराज्ञा चक्रवर्त्तिनामुपस्थानिक-प्राभृतं कर्तु, तद् गच्छामो देवानुप्रिया! वयमपि भरतस्य राज्ञ उपस्थानिक कुर्म 'इति कट्ट'इत्यादि इति कृत्वा-इति अन्योऽन्य भणित्वा विनमिरु-181 त्तरश्रेण्यधिपतिः सुभद्रां नाम्ना स्त्रीरत्तं नमिश्च दक्षिणश्रेण्यधिपती रक्षानि कटकानि त्रुटिकानि च गृह्णातीत्यन्वयः, अथ कीदृशः सन् विनमिः किं कृत्वा सुभद्रां कन्यारतं गृह्णातीत्याह-दिन्यया मत्यां नोदितमतिः सन् चक्रवर्तिन | ज्ञात्वा, अत्रानन्तरोकसूत्रतश्चक्रवर्तित्वे लब्धेऽपि यत् णाऊण चक्कवट्टिमित्याधुकं तत् सुभद्रा स्त्रीरत्नमस्यैवोप| योगीति योग्यताख्यापनार्थ, किंलक्षणां सुभद्रामित्याह-'मानोन्मानप्रमाणयुक्तां, तत्र मान-जलद्रोणप्रमाणता उन्मानं ॥२५॥ तुलारोपितस्यार्द्धभारप्रमाणता यश्च स्वमुखानि नव समुच्छ्रितः स प्रमाणोपेतः स्यात्, अयमर्थ:-जलपूर्णायां पुरुषप्र-8॥ माणादीपदतिरिकायां महत्यां कुण्डिकायां प्रवेशितो यः पुरुषः सारपुद्गलोपचितो जलस्य द्रोणं विटङ्कसौवर्णिकगणनापेक्षया द्वात्रिंशत्सेरप्रमाणं निष्काशयति जलद्रोणोना वा तां पूरयति स मानोपेतः, तथा सारपुद्गलोपचितत्वादेव दीप अनुक्रम [१०१-१०३] दर ~507~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy