SearchBrowseAboutContactDonate
Page Preview
Page 506
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [ ६४ ] गाथा: दीप अनुक्रम [tot -१०३] श्रीजम्मूद्वीपशान्तिचन्द्री या पृचिः ।। २५१॥ "जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र -७ (मूलं + वृत्तिः) वक्षस्कार [३], मुनि दीपरत्नसागरेण संकलित ... Jan Eibensiinie - मूलं [६४] + गाथा .......... .... आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः पोसहसालार जाव णमिचिणमिविज्जाहररायाणो मणसी करेमाणे २ त्रिइड, जए णं तस्स भरहस्स रण्णो अट्टमभतं परिणममासि णमिचिणमीविज्वादस्रायानो दिव्याए मईए चोइअमई अण्णमण्णस्स अंतिमं पाउडभवंति २त्ता एवं वयासी उप्पण्णे खलु भो देवाप्पि ! जंबुद्दीवे दीवे भरहे वासे भरहे राया चाउरंतचक्रवट्टी तं जीसमे वीमपच्पणमणारायाणं विज्जाहरराईणं चक्वट्टीणं उत्थाणिअं करेशर, तं गच्छामो र्ण देवाणुप्पिया ! अम्देवि भरहस्स रणणो उवत्थाणिअं करेमो इति कट्टु विणमी teri hai दिवाए मईए चोइअमई माणुम्माणप्पमाणजुत्तं तेअस्सि रूवलापजुतं ठिअजुणकेसवहिमणहं सर्वरोगणासा बलकरिं इच्छिअसीउन्हफासजुत्तं-तिसुवणुअं तिसु तंबं तिवलीगतिउण्णयं तिगंभीरं तिसु कालं तिसु सेभं तिआयतं ति अ विच्णं ॥ १ ॥ समसरीरं भरहे वासंमि सङ्घमहिलप्पहाणं सुंदरथणजघणवरकरचळणणयणसिरसिजदसणजणहिअयरमणमणहरि सिंगारागार जान जुत्तोवयारकुसलं अमरवहूणं सुरूवं रूवेणं अणुहरंतीं सुभदं भमि जोडणे बट्टमाणिं इत्थीरयणं णमी अर यणाणि य काणि य तुडिआणि अ गेन्हइ २ ता ताए डक्ट्ठिाए तुरिआए जाव उद्भूभाए बिनाहरगईए जेणेव भरद्दे राया तेणेव वागच्छति २ चा अंतलिक्खपडिवण्णा सखिखिणीयाई जाव जरणं विजएणं वद्धावेति २ ता एवं व्यासी- अभिजिए णं देवाणुप्पि ! जान अन्हे देवाणुप्पिआणं आणतिकिंकरा इतिकट्टु तं परिच्छंतु णं देवाणुप्पिक्ष ! अम्हं इमं जाव विणमी इत्थीरयणं मी रवणाणि समप्पे । तर णं से भरहे गया जान पडिविसलेइ २ ता पोसहसालाओ पडिणिक्खमइ २ सा मनणघरं अणुपबिस २ ता भोअणमंडवे जाब नमिविनमीणं विनाहरराईणं अट्ठाहिअमहामहिमा, तप से दिवे चकरयणे आउचर सालाम F Ervale & Puna e Oly ~ 505 ~ Presentninenesisese ३वक्षस्कारे नमिविनमिसाधनं स्त्रीरत्नासिः सू. ६४ ॥२५१॥ janntraryarg
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy