SearchBrowseAboutContactDonate
Page Preview
Page 277
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----............--- ---- मूलं [३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक अट्ठावयं १३ पोरकब १४ दगमट्टिअं १५ अन्नविहिं १६ पाणविहिं १७ वत्थविहिं १८ विलेवणविहिं १९ सयणविहिं २० अजं २१ पहेलिअं २२ मागहिअं २३ गाहं २४ गीअं२५ सिलोर्ग २६ हिरण्णजुत्ति २७ सुवण्णजुत्ति २८ चुण्णजुत्तिं | आभरणविहिं ३० तरुणीपरिकम्म ३१ इथिलक्खणं ३२ पुरिसलक्खणं ३३ हयलक्षणं ३४ गयलक्खणं ३५ गोणल1 क्खणं ३६ कुकुडलक्षणं ३७ छत्तलक्षणं ३८ दंडलक्खणं ३९ असिलक्खणं ४० मणिलक्खणं ४१ कागणिलक्षणं ४२ वत्थुविज ४३ खंधावारमाणं ४४ नगरमाणं ४५ चारं ४६ पडिचारं ४७ वूह ४८ पडिवूह ४९ चक्कवूह ५० गरुडबूह ५१ सगडवूह ५२ जुद्धं ५३ नियुद्धं ५३ जुद्धातियुद्धं ५५ दिडिजुद्धं ५६ मुद्वियुद्ध ५७ बाहुयुद्ध ५८ लयायुद्धं ५५ हा इसत्यं ६० छरुप्पवायं ५१ घणुषेयं १२ हिरण्णपागं ६३ सुवण्णपागं ६४ सुत्तखेडे ६५ वत्थखेमु ६६ नालिआखेडं ६७ | पत्तच्छेज ६८ कडच्छेनं ६९ सज्जीव ७० निज्जीव ७१ सउणरु. ७२ मिति, अत्र लेहमित्यादीनि द्वासप्ततिपदानि | राजप्रश्नीयानुसारेण द्वितीयान्तानि प्रतिभासन्ते इत्यत्रापि ब्याख्यायां तथैव दर्शयिष्यन्ते, समवायाङ्गानुसारेण वा । विभक्तिव्यत्ययेन प्रथमान्ततया स्वयं योजनीयानीति, तत्र लेखनं लेख:-अक्षरविन्यासस्तद्विषया कला-विज्ञानं लेख एवोच्यते, तं भगवानुपदिशतीति प्रकृते योजनीयं, एवं सर्वत्र योजना कार्या, स च लेखो द्विधा-लिपिविषयभेदात्, । | तत्र लिपिरष्टादशस्थानोक्ता, अथवा लाटादिदेशभेदतस्तथाविधविचित्रोपाधिभेदतो वाऽनेकविधेति, तथापि पत्रवस्क-18 |लकाष्ठदन्तलोहताबरजतादयोऽक्षराणामाधारास्तथा लेखनोकिरणस्यूतब्यूतच्छिन्नभिन्नदग्धसङ्क्रान्तितोऽक्षराणि भव दीप अनुक्रम [४३] ~ 276~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy