SearchBrowseAboutContactDonate
Page Preview
Page 278
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----------------- ---- मूलं [३०] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक म.३० दीप श्रीजम्बू- न्तीति, विषयापेक्षयाऽप्यनेकधा स्वामिभृत्यपितृपुत्रगुरुशिष्यभार्यापतिशत्रुमित्रादीना लेखविषयाणामनेकत्वात्तथावि-18वक्षस्कारे द्वीपशा- धप्रयोजनभेदाच, अक्षरदोषाश्चैते-'अतिकार्यमतिस्थौल्य, वैपम्यं पङ्गिवक्रता। अतुल्यानां च सादृश्यमविभागोऽवय 8 कलादि - न्तिचन्द्री18 वेषु च ॥१॥ इति १, तथा गणित-सङ्ग्यानं सङ्कलिताद्यनेकभेदं पाटीप्रसिद्धं २ रूपं-लेप्यशिलासुवर्णमणिवस्त्रचित्रादिषु 81 पभदीक्षाच या वृत्तिः 18 रूपनिर्माणं ३ नाव्यं साभिनयनिरभिनयभेदभिन्नं ताण्डवं ४ गीत-गन्धर्वकलां गानविज्ञानमित्यर्थः ५ वादितं-वाद्यं ४ ॥१३७॥18॥ ततविततादिभेदभिन्नं ६ स्वरगतं गीतमूलभूतानां पऋषभादिस्वराणां ज्ञानं ७ पुष्करगतं पुष्कर-मृदङ्गामायादिभेदभिन्न तद्विषयकं विज्ञान, वाद्यान्तर्गतत्वेऽप्यस्य यत्पृथक्कथनं तत्परमसङ्गीताङ्गत्वख्यापनार्थ ८ समतालं-गीतादिमानकालस्तालः स समोऽन्यूनाधिकमात्रिकत्वेन यस्माद् ज्ञायते तत् समतालं विज्ञानं, क्वचित्तालमानमिति पाठः ९ धूतं सामान्यतः प्रतीतं १० जनवादं द्यूतविशेष ११ पाशकं-प्रतीतं १२ अष्टापदं-शारिफलकद्यूतं तद्विषयककलां १३ पुरःकाव्यमिति पुरतः पुरतः काव्यं शीघ्रकवित्वमित्यर्थः १४ 'दगमहिमिति दकसंयुक्तमृत्तिका विवेचकद्रव्यप्रयोगपूर्विका तद्विवे चनकलाप्युपचाराद्दकमृत्तिका तां १५ अन्नविधि-सूपकारकलां १६ पानविधि-दकमृत्तिकाकलया प्रसादितस्य सहज-18 || निर्मलस्य तत्तत्संस्कारकरणं, अथवा जलपानविधि जलपानविषये गुणदोषविज्ञानमित्यर्थः, यथा 'अमृतं भोजनस्या, ॥१३७॥ भोजनान्ते जलं विष'मित्यादि, १७ वस्त्रविधि-वस्रस्य परिधानीयादिरूपस्य नवकोणदैविकादिभागयथास्थाननिवेशादिविज्ञानं, बानादिविधिस्तु अनन्तविज्ञानान्तर्गत इति नेह गृह्यते १८ विलेपनविषि-यक्षकईमादिपरिज्ञानं १९ शय अनुक्रम [४३] ~ 277~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy