SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [३०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक दीप श्रीजम्बू भावप्रधानो निर्देश इति महाराजत्वेन-साम्राज्येन वास:-अवस्थानं तन्मध्ये वसति, तत्र वसंश्च कथं प्रजा उपचके वक्षस्कारे द्वीपशा- इत्याह-'तेवटिं' इत्यादि, त्रिषष्टिं पूर्वलक्षाणि यावत् महाराजवासमध्ये वसन् लिपिविधानादिका गणित-अङ्कविद्या ध-18 कलादि ऋ मकर्मव्यवस्थितौ बहुपकारित्वात् प्रधाना यासु ताः शकुनरुतं-पक्षिभाषितं पर्यवसाने-प्रान्ते यास तास्तथा, द्वासप्तति- मदीक्षाच या वृचिः कलाः, कलनानि कला विज्ञानानीत्यर्थस्ताः कलनीयभेदात् द्वासप्ततिः अर्थात, प्रायः पुरुषोपयोगिनी, चतुःषष्टिं महिला- सू.३० ॥१३६॥ IS गुणान्-खीगुणान् , कर्मणां-जीवनोपायानां मध्ये शिल्पशतं च विज्ञानशतं च कुम्भकारशिल्पादिकं त्रीण्यप्येतानि | वस्तूनि प्रजाहिताय-लोकोपकारायोपदिशति, अपिशब्द एकोपदेशकपुरुषतासूचनार्थः, वर्तमाननिर्देशश्चात्र सर्वेषामाद्य-॥ तीर्थङ्कराणामयमेवोपदेशविधिरिति ज्ञापनार्थ, यद्यपि कृषिवाणिज्यादयो बहवो जीवनोपायास्तथापि ते पश्चात्काले प्रादुभूवुः भगवता तु शिल्पशतमेवोपदिष्टं अत एवाचार्योपदेश शिल्पमनाचार्योपदेशजंतु कम्र्मेति शिल्पकर्मणोविशेष-1 मामनन्तीति, श्रीहेमसूरिकृतादिदेवचरित्रे तु-'तृणहारकाष्ठहारकृषिवाणिज्यकान्यपि । कर्माण्यासूत्रयामास, लोकानां जीविताकृते ॥१॥ इत्युक्तमस्ति तदाशयेन तु कर्मणामित्यत्र द्वितीयार्थे षष्ठी ज्ञेया, तथा च कर्माणि जघन्यमध्य18| मोत्कृष्टभेदतस्त्रीण्यप्युपदिशतीत्यपि व्याख्येयं, शिल्पशतं च पृथगेवोपदिशतीति ज्ञेयमिति, अधात्र सूत्रे सोपतः|| पोका बिस्तरतस्तु श्रीराजप्रश्नीयादिसूत्रादर्शषु दृश्यमाना द्वासक्षतिकलास्तत्पाठोपदर्शनपूर्वकं वित्रियन्ते, यथा-"लेहं || ॥१३६॥ ११ मणि २ रूर्व इनर्दृ गीअं५ वाइ ६ सरगयं ७ पोक्खरगय८ समतालं ९ जूझ १० जणवार्य ११ पासयं १२ अनुक्रम [४३] ~ 275~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy