SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: ecemesee प्रत सूत्रांक [२५] मानाधिकारे "दस वाससहस्साई समयाई जाव सागरं ऊर्ण। दिवसमुहुन्तपुहुत्ता आहारुस्सास सेसाणं ॥१॥” इत्यस्वा | गाथाया अर्थकथनावसरे कृतमस्तीति सर्व सुस्थमिति । अथ तदा मनुजानामेकत्वमुतं नानात्वमिति प्रश्नयनाह-'तीसे | 'मित्यादि, तस्यां समायां भगवन् ! भरते वर्षे कतिविधा:-जातिभेदेन कतिप्रकारा मनुष्या अनुषतषम्त:-काला| कालान्तरमनुवृत्तवन्तः, सन्ततिभावेन भवन्ति स्मेत्यर्थः, भगवानाह-गौतम ! पविधाः, तद्यथा-पद्मगन्धाः १ मृग| गन्धाः २ अममा ३ तेजस्तलिनः ४ सहाः ५ शनैश्चारिणः ६, इमे जातिवाचकाः शब्दाः संज्ञाशब्दत्वेन रूढाः, यथा | पूर्वमेकाकाराऽपि मनुष्यजातिस्तृतीयारकमान्ते श्रीऋषभदेवेन उपभोगराजन्यक्षत्रियभेदैश्चतुर्की कृता तथाऽत्राप्येषं षड् विधा सा स्वभावत एवास्तीति, यद्यपि श्रीअभयदेवसूरिपादैः पञ्चमाङ्गषष्ठशतकसप्तमोद्देशके पद्मसमगन्धयः मृगमदगन्धयः ममीकाररहितास्तेजश्च तल चरूपं येषामस्तीति तेजस्तलिनः सहिष्णवः-समर्थाः शनै:-मन्दमुत्सुकत्वाभावाञ्चरन्तीत्येवंशीला इत्यन्वर्थता व्याख्यातास्ति, तथापि तथाविधसम्प्रदायाभावात् साधारणव्यञ्जकाभावेन तेनैपां जातिप्रकाराणां दुर्बोधत्वाज्जीवाभिगमवृत्ती सामान्यतो जातिवाचकतया व्याख्यानदर्शनाच न विशेषतो व्यक्तिः कृतेति । गतः प्रथमारकः। तीसे गं समाए चाहिं सागरोषमकोडाकोटीहिं काले वीइकते अणतेहिं वण्णपजबेहिं मणतेहिं गंधपजवेहिं अणतेहिं रसपज्जवेहि अणंतेहि फासपज्जवेहिं अणतेहिं संघयणपजयहिं अमेहिं संठाणपज्जवेहि अणतेहिं उछत्तपज्जवेहिं अणंतेहिं उपनवेहि अणतेहि emesticesesesesed eera दीप अनुक्रम [३८] baeraccesesesesea अथ द्वितिय्-आरकस्य स्वरुपम् वर्ण्यते ~ 258~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy