SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ----- मूलं [२५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: २वक्षस्कारे प्रत सूत्रांक [२५] या वृत्तिः दीप अनुक्रम [३८] श्रीजम्बू- द्वितीयसप्तके पृथिव्यां रिजन्ति, ततस्तृतीयसप्तके कलगिरो-व्यक्तवाचो भवन्ति, ततश्चतुर्थसप्तके स्खलनिः पदैर्यान्ति,81 द्वीपशा-श ततः पश्चमसप्तके स्थेयोभिः-स्थिरैः पदैर्यान्ति, ततः षष्ठसप्तके कलागणभृतो भवन्ति, ततः सप्तमसप्तके तारुण्यभोगो-18 प्रथमारक न्तिचन्द्री- गताः भवन्ति केचिच सुहगादानेऽपि-सम्यक्त्वग्रहणेऽपि योग्या भवन्तीति क्रमः, इदं चावस्थाकालमानं सुषमासुष-181 मायामादी ज्ञेयं, ततः परं किश्चिदधिकमपि सम्भाव्यते इति, अत्र प्रस्तावाद् कश्चिदाह-अथ तदाऽग्निसंस्कारादेरमा-18 ॥१२७॥ का दुर्भूतत्वेन मृतकशरीराणां का गतिरिति ?, उच्यते, भारण्डप्रभृतिपक्षिणस्तानि तथाजगत्स्वाभाब्यात् नीडकाष्ठमिवो-18 त्पाव्य मध्येसमुद्र क्षिपन्ति, यदुक्तं श्रीहेमाचार्यकृत ऋषभचरित्रे-"पुरा हि मृतमिथुनशरीराणि महाखगाः। नीडकाष्ठ-18 | मिवोत्पाव्य, सद्यश्चिक्षिपुरंबुधौ ॥१॥" किश्चात्र श्लोके अम्बुधावित्युपलक्षणं तेन यथायोग गङ्गाप्रभृतिनदीप्यपि ते तानि क्षिपन्तीति शेयं, ननु चोकृष्टतोऽपि धनःपृथक्त्वमानशरीरैस्तैरुत्कृष्टप्रमाणानि तानि कथं सुबहानीत्यत्रापि समा-1 धीयते-युग्मिशरीराणामम्बुषिक्षेपस्य महाखगकृतत्वेन बहुषु स्थानेषु प्रतिपादनादवसीचते यत् 'पक्खी धणुह पुहत्त-' मित्यत्र सूत्रे जात्यपेक्षया एकवचननिद्देशस्तेन कचिद् बहुवचनं व्याख्येयं, तथा च सति पक्षिशरीरमानख पथासम्भव मरकापेक्षया बहुबहुतरबहुतमधनुःपृथक्त्वरूपस्वापि सम्भवात् तत्कालवर्तियुग्मिनरहस्त्यादिशरीरापेक्षया बहुधनुःपृथक्त्व- ॥१२७॥ परिमाणशरीरैस्तैर्न किश्चिदपि तानि दुर्वहानीति न काप्यनुपपत्तिरिति सम्भाच्यते, सत्त्वं बहुश्रुतगम्यं, एवं च सूत्रे एकवचननिर्देशेऽपि बहुवचनेन व्याख्यानं श्रीमलवगिरिपादैरपि श्रीवृहत्संग्रहणिवृत्तौ देवानामाहारोच्यासान्तरकाल-18 ececemeseceme ~ 257~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy