SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२६] दीप अनुक्रम [३९] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [२६] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्बूद्वीपशान्तिचन्द्री - या वृत्तिः ||१२८|| गुरुलहुज्जहिं अतेहिं अगुरुपत्नवेहिं अर्णतेहिं उद्वाणकम्मबलवीर अपुरिसंक्कारप रकमपञ्जवेहिं अनंतगुणपरिहाणीए परिहायमाणे एत्य णं सुसमा नाम समाकाले पडिजिसु समणाउसो !, जंबूहीवे णं भंते! दीवे इमीसे ओसप्पिणीए सुसमाए समाए उत्तमकट्टपत्ताए भरहस्त वासस्स केरिसए आयारभावपडोवारे होत्था !, गोअमा ! बहुसमरमणि भूमिभागे होत्या, से जहाणामए आलिंगपुक्खर वा तं चैव जं सुसमसुसमाए पुष्ववण्णिअं णवरं णाणत्तं च धणुसहस्समूसिआ एगे अट्ठावीसे पिट्टकरंडुकसए छट्ट भत्तस्स आहारडे, सहिं रादिआई सारखति, दो पलिओयमाई आऊ सेसं तं चेत्र, तीसे णं समाए चडविहा मणुस्सा अणुसज्जित्था, जहा एका १ पउरजंघा २ कुसुमा ३ सुसमणा ४ ( सूत्रं २६) तस्यां सुषमसुषमानाभ्यां समायां चतसृषु सागरोपमकोटाकोटीषु काले व्यतिक्रान्ते सति सूत्रे च तृतीयानिर्देश आर्यत्वात्, अथवा चतसृभिः सागरोपमकोटाकोटीभिः काले मिते गणिते वा इति मितादिशब्दाध्याहारेण योजना कार्या, अत्र च पक्षे करणे तृतीया ज्ञेया, अत्रान्तरे सुषमा नाम्ना समा- काल: प्रतिपन्नवान्-लगति स्मेति वाक्यान्तरसूत्रयोजना, सुषमा चोत्सर्पिण्यामपि भवेदित्याह - 'अनंतगुणपरिहाण्या परिहीयमाणा हानिमुपगच्छन् २' सूत्रे च द्विर्वचनमनुसमयं हानिरिति हानेः पौनःपुन्यज्ञापनार्थं, अथ कालस्य नित्यद्रव्यत्वेन न हानिरुपपद्यते, अन्यथाऽहोरात्रं सर्वदा त्रिंशन्मुहूर्त्तात्मकमेव तत् न स्यादित्यत आह- 'अनन्तैर्वर्णपर्यवै'रित्यादि, वर्णाः- श्वेतपीतरक्तनीलकृष्णभेदात् पश्च, कपिशादयस्तु तत्संयोगजास्ततः श्वेतादेरन्यतरस्य वर्णस्य पर्यवा-बुद्धिकृता निर्विभागा भागाः एकगुणश्वेतत्वादयः Fucraleey ~ 259~ वक्षस्कारे द्वितीयारकः सू. २६ ॥१२८॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy