SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२०] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२०] गणरूपदोपलेशेनापि कलखिताः ते त्रुटिताजा अपि दुमगणास्तथैव-तथाप्रकारेण न त्वन्यारशेन ततं-वीणादिकं विततं पटहादिक धनं-कांस्यतालादिकं शुषिरं-वंशादिकं एतद्रूपेण सामान्यतश्चतुर्विधन आतोद्यविधिनोमेपताः, शेष प्राग्वत्। अथ चतुर्थकल्पवृक्षस्वरूपमाह-'तीसे णं समाए तत्थ तत्थ देसे तहिं २ बहवे दीवसिहाणामं दुमगणा पण्णत्ता समणाउसो !, जहा से संझाविरागसमए नवनिहिवइणो दीविआचकवालविंदे पभूयवट्टिपलित्तणेहे धणिउज्जलिए तिमिरमहए। कणगनिगरकुसुमिअपालिआतगवणप्पगासे कंचणमणिरयणविमलमहरिहतवणिज्जुजलविचित्तदंडाहिं दीविआहिं सहसा ॥ पज्जालिउस्सप्पिअनिद्धतेअदिपंतविमलगहगणसमष्पहाहिं वितिमिरकरसूरपसरिउज्जोअचिलिआहिं जालुजलयहसिआ भिरामाहिं सोभमाणा तहेव ते दीवसिहावि दुमगणा अणेगवहुविविहवीससापरिणयाए उज्जोअविहीए उववेआ फलेहि IS|| पुण्णा कुसविकुस जाव चिटुंती ति, तस्यां समायां दीपशिखा इव दीपशिखास्तत्कार्यकारित्वात , अन्यथा व्याघातकालत्वेन | तत्रारभावाद्दीपशिखानामप्यसम्भवात् , योजना प्राग्वत्, यथा तत्सन्ध्यारूपो उपरमसमयवर्तित्वेन मन्दो रागस्तसमये-तदवसरे नवनिधिपतेश्चक्रवर्तिन इव इवा दीपा दीपिकास्तासां चक्रवालं-सर्वतः परिमण्डलरूपं वृन्दं कीहगित्याह प्रभूता-भूयस्यः स्थूरा वा वर्तयो-दशा यस्य तत्तथा पर्याप्त:-परिपूर्णः स्नेहः-तैलादिरूपो यस्य तत् तथा घन-अत्यर्थ-18 19 मुज्ज्वलितं अत एव तिमिरमईक, पुनः किंविशिष्टमित्याह-कनकनिकर:-सुवर्णराशिः कुसुमितं च तत्पारिजातकवन । 18||च-पुष्पितसुरतरुविशेषवनं ततो द्वन्द्वस्तद्वत्प्रकाश:-प्रभा आकारो यस्य तत्तथा, एतावता समुदायविशेषणमुक्तमिदानी॥ दीप अनुक्रम [३३] ~ 206~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy