SearchBrowseAboutContactDonate
Page Preview
Page 208
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२०] दीप अनुक्रम [33] श्रीजम्बूद्वीपशान्तिचन्द्री - या वृति: ॥१०२॥ "जम्बूद्वीप-प्रज्ञप्ति उपांगसूत्र - ७ (मूलं + वृत्तिः) वक्षस्कार [२], मूलं [२०] मुनि दीपरत्नसागरेण संकलित ... ....आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः Immunal - ......... | समुदायसमुदायिनोः कथंचित् भेद इति ख्यापयन् समुदायविशेषणमेव विवक्षुः समुदायिविशेषणान्याह - लोकेऽपि | वक्तारो भवन्ति 'यदियं जन्ययात्रा महर्द्धिकजनैराकीर्णे'ति 'कंचणेत्यादि, दीपिकाभिः शोभमानमिति सम्बन्धः, कथंभूताभिर्दीपिकाभिरत आह-काञ्चनमणिरलमयाः विमलाः- स्वाभाविकागन्तुकमलरहिता महार्हा - महोत्सवाहः तपनीयं| सुवर्णविशेषस्तेनोज्ज्वला - दीप्ताः विचित्रा-विचित्रवर्णा दण्डाः यासां तास्तथा ताभिः सहसा - एककालं प्रज्वालिताश्च ता उत्सर्पिताश्च वर्क्युत्सर्पणेन तथा स्निग्धं मनोहरं तेजो यासां तास्तथा, दीप्यमानो रजन्यां भास्वान् विमलोऽत्र धूल्याद्यपगमेन ग्रहगणो- ग्रहसमूहस्तेन समा प्रभा यासां तास्तथा ताभिः, ततः पदद्वय २ मीलनेन कर्मधारयः, तथा वितिमिराः कराः यस्यासौ वितिमिरकरो - निरन्धकारकिरणः स चासो सूरश्च तस्येव यः प्रसृत उद्योतः प्रभासमूहस्तेन | चिह्निआहिंति - देशीपदमेतत् दीप्यमानाभिरित्यर्थः, ज्वाला एव यदुजवलं प्रहसितं - हासस्तेनाभिरामा - रमणीयास्ताभिः, अत एव शोभमानं तथैव ते दीपशिखा अपि द्रुमगणा अनेकबहुविविधविन्नसापरिणतेनोद्योतविधिनोपपेताः, यथा | दीपशिखा रात्रौ गृहान्तरुद्योतन्ते दिवा वा गृहादौ तद्वदेते द्रुमा इत्याशयः एवं च वक्ष्यमाणज्योतिषिकाख्यद्रुमेभ्यो विशेषः कृतो भवतीति शेषं प्राग्वत् । अथ पञ्चमकल्पवृक्षस्वरूपमाह 'तीसे णं समाए तत्थ २ बहवे जोइसिआ णामं दुमगणा पण्णत्ता समणाउसो ! जहा से अइरुग्णयसरयसूरमण्डलपडंत उकासहस्सदिप्पंतविज्जुज्जहु अवहणिम| जलि आणि तो अतत्तत वणिज्यकिं सुआसो अजासु अण कुसुमविमउलि अपुंजमणिरवणकिरणज चाहिं गुलयमिगररूवाइरेगरूवा Fale&Prone Cy ~ 207 ~ २ वक्षस्कारे कल्पद्रुमा विकारः सू. २० ॥१०२॥ www.mary.
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy