SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [२०] दीप अनुक्रम [३३] वक्षस्कार [२], मूलं [२०] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्पद्वीपशान्तिचन्द्री या वृचिः ॥१०१॥ “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) Jan Eibeni ता आतोज्जविही मिउणगंधबसमयकुसलेहिं फंदिआ तिद्वाणकरणसुद्धा तहेव ते तुडिअंगावि दुमगणा अयेगबहुविविहवी| ससापरिणयाए ततविततघणझुसिराए आतोज्जविहीए उववेआ फलेहिं पुण्णाविव विसदृंति, कुसर्विसजाव चिट्ठतीतिं, यथा ते आलिङ्गो नाम यो वादकेन मुरज आलिय वाद्यते, हृदि धृत्वा वाद्यत इत्यर्थः, मृदङ्गो-लघुमईलः पणवो-भाण्डपटहो लघुपटहो वा पटहः स्पष्टः दर्धरिको यस्य चतुर्भिश्चरणैरवस्थानं भुवि स गोधाचर्मावनद्धो वाद्यविशेषः करटीसुप्रसिद्धा डिण्डिमः -प्रथमप्रस्तावनासूचकः पणवविशेषः भंभा-ढक्का निःस्वानानीति सम्प्रदायः, होरंभा - महाढका | महानि: स्वानानीत्यर्थः कणिता- काचिद्वीणा खरमुखी - काहला मुकुन्दो - मुरजविशेषो योऽतिलीनं प्रायो वाद्यते शङ्खकालघुशङ्खरूपा तस्याः स्वरो मनाक् तीक्ष्णो भवति न तु शङ्खस्येवातिगम्भीरः पिरलीवचको तृणरूपवाद्यविशेषौ परिवादिनी-सप्ततन्त्री वीणा वंशः - प्रतीतः वेणुः - वंशविशेषः सुघोषा - वीणाविशेषः विपंचीति-तन्त्री वीणा महती शततन्त्रिका सा कच्छपी-भारती वीणा रिगिसिगिका घर्घ्यमाणवादित्रविशेष इति श्राद्धविधिवृत्तौ एते कथंभूता इति १, तलहस्तपुढं तालाः कांस्यतालाश्च प्रतीताः एतैः सुसंप्रयुक्ताः - सुष्ठु अतिशयेन सम्यग्यथोक्तनीत्या प्रयुक्ताः- सम्बद्धाः, यद्यपि हस्तपुढं न कश्चित्तूर्यविशेषस्तथापि तदुत्थितशब्दप्रतिकृतिः शब्दो लक्ष्यते, एतादृशा आतोद्यविधयः- सूर्यप्रकाराः निपुणं यथा भवति एवं गन्धर्वसमये - नाव्यसमये कुशलास्तैः स्पन्दिता व्यापारिता इति मावः, पुनः किंविशिष्टा इत्याह-त्रिषु - आदिमध्यावसानेषु स्थानेषु करणेन-क्रियया यथोक्तवादनक्रियया शुद्धा अवदाता न पुनरस्थानव्यापार Fur Fate &PO ~205~ ১৩৬৬১৬১৩৬ | वक्षस्कारै कल्पद्रुमाधिकारः सू. २० 1180211
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy