SearchBrowseAboutContactDonate
Page Preview
Page 205
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [२], ----- ---- मूलं [२०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [२०] दीप अनुक्रम [३३] क्रिया भरणीय भाजनं वा विना भवतीति तत्सम्पादकत्वात् वृक्षा अपि भृताङ्गाः'प्राकृतत्वाच भिंगंगा उच्यन्ते, यथा 19|| ते वारको मरुदेशप्रसिद्धनामा माङ्गल्यघटः घटको-लघुर्घटः कलशो-महाघटः करका प्रतीतः कर्करी-स पर विशेष: पादकाचनिका-पादधावनयोग्या काञ्चनमयी पात्री उदो-येनोदकमुदच्यते वार्डानी-लंतिका, यद्यपि नामकोशे करककर्करीवा नीनां न कश्चिद्विशेषस्तथापीह संस्थानादिकृतो विशेषो लोकतोऽवसेय इति, सुप्रतिष्ठक:-पुष्पपात्रविशेषः पारी-स्नेहभाण्डं चषकः-सुरापानपात्रं भृङ्गार:-कनकालुपा सरको-मदिरापात्रं पात्रीस्थाले प्रसिद्धे दकवारके जलघटः, विचित्राणि-विविधविचित्रोपेतानि वृत्तकानि-भोजनक्षणोपयोगीनि घृतादिपात्राणि तान्येव मणिप्रधानानि वृत्तकानि || मणिवृत्तकानि शुक्किा-पन्दनाद्याधारभूता शेपा विष्टरकरोडिनल्लकचपलितावमदचारुपीनका लोकतो विशिष्टसम्प्रदाया-॥४॥ द्वाऽवगम्याः, काञ्चनमणिरसानां भक्तयो-विच्छित्तयस्ताभिश्चित्रा भाजनविषयो-भाजनप्रकारा बहुप्रकारा एकैकस्मिन् । विधाववान्तरानेकभेदभावात् तथैवेति पूर्ववत् ते भृताङ्गा अपि द्रुमगणा 'अणेगेति पूर्ववत् भाजनविधिनोपपेताः फलैः पूर्णा इव विकसन्ति, अयमर्थ:-तेषां भाजनविधयः फलानीव शोभन्ते, अथवा इवशब्दख भिन्नक्रमेण योजना, तेन 8 18 फलैः पूर्णा भाजन विधिना वोपपन्ना दृश्यन्ते इति । अथ तृतीयकल्पवृक्षस्वरूपमाह-तीसे णं समाए तत्थ तत्व देसे तहिं 18 बहवे तुडिअंगा णाम दुमगणा पण्णचा समणाउसो!, जहा से आलिंगमुइंगपणवपडदहरगकरडिडिंडिमर्मभाहोरम्भ-8 18| कणियखरमुहिमुगुंदसंलिअपिरलीवचकपरिवाइणिवंसवेणुषोसविवंचिमहतिकच्छभिरिगिसिगिआतलतालकंसतालसुसंपउ 200000000000000000000 ~ 204 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy