SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ---- मूलं [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: श्रीजम्यू-18 प्रत सूत्रांक [१२] दीप पद्मवरवेदिकाया वनखण्डभूमिभागवद् व्याख्येयं, अथास्य कूटवक्तव्यता पृच्छति-'जंबुद्दीवे 'मित्यादि, जम्बूद्वीपे | || वक्षस्कारे द्वीपशा-18 णमिति वाक्यालङ्कारे भदन्त ! द्वीपे भरते वर्षे वैतान्यपर्वते कति कूटानि प्रज्ञप्तानि ?, भगवानाह-गौतम! नव कू-18 सिद्धायत टानि प्रज्ञप्तानि, तबथा-सिद्धानि-शाश्वतानि सिद्धानां वा-शाश्वतीनामईत्प्रतिमानामायतनं-स्थानं सिद्धायतनं तदा-18पणन या धूचिः ग धारभूतं कूटं सिद्धायतनकूट, दक्षिणार्द्धभरतनाम्ना देवस्य निवासभूतं कूट दक्षिणार्धभरतकूट, खण्डप्रपातगुहाधिपदे वनिवासभूतं कूटं खण्डप्रपातगुहाकूट, माणिभद्रनाम्नो देवस्य निवासभूतं कूट माणिभद्रकूट, बैताढचनानो देवस्य || निवासभूतं कूट वैताळ्यकूट, पूर्णभद्रनाम्नो देवस्य निवासभूतं कूटं पूर्णभद्रकूट, अन्यत्र माणिभद्रकूटादनन्तरं पूर्ण-18 भद्रकूटं दृश्यते, तमिस्रगुहाधिपदेवस्य निवासभूतं कूटं तमिरगुहाकूट, उत्तरार्द्धभरतनाम्नो देवस्य निवासभूतं कूट | उत्तरार्द्धभरतकूट, वैश्रमणलोकपालनिवासभूतं कूटं वैश्रमणकूट, सर्वत्र मध्यपदलोपी समासः। अथ 'यथोद्देशं निर्देश'| इति प्रथमसिद्धायतनकूटस्थानप्रश्नमाहकहिणं भंते। जंयुरीने दीवे भारहे मासे वेअद्धपवए सिद्धायतणकूडे णामं कूडे पण्णत्ते?, गो०! पुरच्छिमलषणसमुहस्स पचच्छिमेणं दाहिणद्धभरहकूडस्स पुरच्छिमेणं एत्थ णं जंबुद्दीवे दीवे भारहे वासे बेअद्धे पवए सिद्धायतणकूडे णाम कूडे पण्णत्ते, छ सको ॥७७॥ साई जोगणाई उद्धं उत्तेणं मूले छ सकोसाइं जोअणाई विक्वंमेणं मझे देसूणाई पंच जोअणाई विखंभेणं उवरि साइरेगाई तिणि जोअणाई विक्खंभेणं मूले देसूणाई बावीस जोषणाई परिक्खेवणं मजो देसूणाई पण्णरस जोषणाई परिक्खेवेर्ण उवरि अनुक्रम [१३] वैताढ्यपर्वते सिद्धायतनकूटस्य स्वरुपम् एवं शाश्वत-जिनप्रतिमाया: स्वरुपम् कथ्यते ~ 157~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy