SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [१२] दीप अनुक्रम [१३] “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं + वृत्तिः) वक्षस्कार [१], मूलं [१२] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः Jan Ebensiin अतिनिचिततया वर्चुलो वग्घारिअत्ति- प्रलम्बितो माल्यदामकलापः - पुष्पमालासमूहो येषु तानि तथा, पञ्चवर्णाः सरसाः" सुरभयो ये मुक्ताः- करप्रेरिताः पुष्पपुञ्जास्तैर्य उपचार:- पूजा भूमेस्तेन कलितानि, 'कालागरु' इत्यादि विशेषणत्रयं प्राग्वत्, अप्सरोगणानां संघ:-समुदायः तेन सम्यग् - रमणीयतया विकीर्णानि व्याप्तानि तथा दिव्यानां त्रुटितानांआतोद्यानां ये शब्दास्तैः सम्यक् श्रोतृमनोहारितया प्रकर्षेण सर्वकालं नदितानि - शब्दवन्ति 'सबरयणामया' इत्यादि पदानि प्राग्वत्, 'तत्थ ण' मित्यादि, गतार्थमेतत् । अथ वैताढ्यस्य शिखरतलमाह - 'तासि ण'मित्यादि, तयो:आभियोग्य श्रेण्योर्बहुसमरमणीयाद्भूमिभागाद्वैतान्यस्य पर्वतस्योभयोः पार्श्वयोः पञ्च पञ्च योजनान्यूर्द्धमुत्पत्य - गत्वा अत्रान्तरे वैताढ्यस्य पर्वतस्य शिखरतलं प्रज्ञप्तं, 'पाईणे' त्यादि प्राग्वत्, तच्च शिखरतलं एकया पद्मवरवेदिकया तत्परिवेष्टकभूतेन चैकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तं, अयं भावः यथा जगती मध्यभागे पद्मवर वेदिकैकैव जगतीं दिक्षु विदिक्षु वेष्टयित्वा स्थिता तथेयमपि सर्वतः शिखरतलं पर्यन्ते वेष्टयित्वा स्थिता, परमेषा आयतचतुरस्राकारशिखरतलसंस्थितत्वेनायतचतुरस्रा बोद्धव्या, अत एवैकसंख्याका, तत्परतो बहिर्वर्त्ति वनखण्डमप्येकं, न तु वैताढ्य| मूलगतपद्मवर वेदिकावने इव दक्षिणोत्तरविभागेन द्वयरूपे इति, श्रीमलयगिरिपादास्तु क्षेत्रविचारवृहद्वृत्तौ "तन्मध्ये पद्मवर वेदिकोभयपार्श्वयोर्वनखण्डा" वित्याहुः प्रमाणं- विष्कम्भायामविषयं, वर्णकञ्च द्वयोरपि पद्मवरवेदिकावनखण्डयोः, प्राग्वद्भणितव्य इत्यध्याहार्य, अथ शिखरतलस्य स्वरूपं पृच्छति - 'वेअद्धस्स णमित्यादि, एतत्सर्वं जगतीगत Fur Fate &P Cy ~156~ maryay
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy