SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ---- मूलं [१३] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१३] Recentcene साइरेगाई णव जोषणाई परिक्सवेणं, मूले विच्छिण्णे मज्झे संखित्ते उप्पि तणुए गोपुच्छसंठाणसंठिए, सवरयणागए अच्छे सण्हे जाव पटिरुवे । सेणं एगाए पउमवरवेइयाए एगेण व वणसंडेणं सबओ समता संपरिखिते, पमाण वण्णो दोपहंपि, सिद्धायतणकूडस्स णं उपि बहुसमरमणिज्जे भूमिमागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव वाणमंतरा देवा व जाव विहरति । तस्स ण बहुसमरमणिनस्स भूमिभागस्स बहुमज्झदेसभागे एत्य णं महं एगे सिद्धाययणे पण्णत्ते कोस आयामेणं अद्धकोसं विक्खंभेणं देसूर्ण कोसं उद्धं उच्चचेणं अणेगखंभसयसन्निविटे खंभुग्गयसुकयवइरवेइआतोरणवररइअसालभंजिअसुसिलिट्ठविसिट्ठलटुसंठिअपसत्यवेलिभविमलखंभे णाणामणिरयणसचिभउजालबहुसमसुविभत्तभूमिभागे हामिगउसमतुरगणरमगरविहगवालगकिन्नररुरुसरभचमरकुंजरवणलयजावपतमलयभत्तिचित्ते कंधणमणिरयणथूमियाए णाणाविहपंच० बण्णओ घंटापडागपरिमंडिअागसिहरे धवले मरीइकवयं विणिम्मुअंते लाउलोइअमहिए जाव सया, तस्स णं सिद्धायतणस्स तिदिसि सओ दारा पण्णत्ता, ते णं दारा पंच धगुसयाई उद्धं उच्चचेणं अद्धाइजाई धणुसयाई विक्खंभेणं तावइयं चेव पवेसेणं सेआवरकणगथूभिआगा दारवण्णओ जाव वणमाला, तस्स गं सिद्धाययणस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खरेइ वा जाव तस्स गं सिद्धाययणस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे देवच्छंदए पणते पंचधणुसयाई आयामविक्खंभेणं साइरेगाई पंच धणुसयाई उद्धं उपतेणं सबरयणामए, एत्व गं अट्ठसय जिणपडिमाणं जिणुस्सहेप्पमाणमित्ताणं संनिक्खित्तं चिट्टर एवं जाव धूवकडुच्छुगा । (सूत्रम् १३) 'कहि णमित्यादि कण्ठ्यम् , नवरं दक्षिणार्द्धभरतकूट ह्यस्मात्त्पश्चिमदिग्वत्तीति ततः पूर्वेणेति, तवोचत्वादिना eeroeeeeeee दीप अनुक्रम [१४] IRAMA ~ 158~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy