SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ---- मूलं [१२] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२] दीप श्रीजम्यु-18|मन्तीति, मुसलानि-प्रतीतानि मुषड्यः-शस्त्रविशेषास्तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोप्यानि- १यक्षस्कारे द्वीपशा-18 पर्योदुमशक्यानि अयोध्यत्वादेव 'सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालं जयवन्तीति | 8 ताब्यवन्तिचन्द्रीभावःतथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्च योदृभिः सर्वतो निरन्तरपरिवारिततया परेपामसहमानानां मनाग-2 णेनं स्.१२ या वृत्तिः पि प्रवेशासम्भवात् , तथा अष्टचत्वारिंशद्भेदभिन्नविच्छित्तिकलिताः कोष्ठकाः-अपवरका रचिताः-स्वयमेव रचनां प्राप्ता। ॥७६॥ येषु तानि तथा, सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः, तथा अष्टचत्वारिंश दभिन्नविच्छित्तयः कृता वन माला येषु तानि तथा, अन्ये त्यभिदधति-अडयाल इति देशीशब्दः प्रशंसायाची, ततोऽयमर्थः-प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि शिवानि-सदा मङ्गलोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैः दण्डैः कृत्वोपरक्षितानि, सर्वतः समन्ततोऽपरक्षितानि, तथा लाइअमिव लाइअं-छगणादिना भूमेरुपलेपनमिव 'उलोइआ' उल्लोइयमिव उल्लोइअं च सेटिकादिना कुड्याविषु धवलनमिव ताभ्यां महितानीव-पूजितानीव, तथा गोशीण-पन्दनविशेषेण सरसेन-रक्तचन्दनेन च दईरेण-बहलेन दर्दराभिधानाद्रिजातश्रीखण्डेन वा दत्ता:-न्यस्ताः | पञ्चाङ्गलयस्तला-हस्तका येषु तानि तथा, उपचिता-निवेशिता वंदनकलशा-माङ्गल्यघटा येषु तानि तथा, वन्दन-18|॥६॥ घटैः-माङ्गल्यकलशैः सुकृतानि-सुषु कृतानि शोभनानीत्यर्थः यानि तोरणानि तानि प्रतिद्वारदेशभाग-द्वारदेशभागे २१ येषु तानि तथा, देशभागाश्च देशा एव, तथा आसक्को भूमौ लगा उत्सतक्ष-उपरि लग्नो विपुल:-अतिविस्तीर्णो वृत्तः अनुक्रम [१३] ~155~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy