SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ---- मूलं [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२] eeseseseseseeeeeee |सयागुत्ता अड्यालकोहगरइआ अडयालकयवणमाला खेमा सिवा किंकरामरदंडोवरक्खिा लाउलोइअमहिआ गोसीससरसरत्तचंदणददर(दिण्ण)पंचंगुलितला उवचिअचंदणकलसा चंदणघडसुकयतोरणपडिवुवारदेसभागा आसत्तोसत्तविउलबट्टबग्घारियमल्लदामकलावा पंचवण्णसरससुरहिमुकपुष्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुकतुरुकधूवमघमधेतगंधुदुआभिरामा सुगंधवरगंधिआ गंधवटिभूया अच्छरगणसंघसंविकिण्णा दिवतुडियसहसंपणदिआ सबरयणामया अच्छा सण्हा लण्हा घट्टा मट्ठा नीरया णिम्मला णिप्पंका णिकंकडच्छाया सप्पहा समरीइआ सउज्जोआ पासादीया दरिसणिज्जा अभिरूवा पडिरूवत्ति, अत्र व्याख्या-अधस्तनभागे पुष्करकर्णिकासंस्थानसंस्थितानि तथा उत्कीर्णमिवोत्कीर्ण अतीव व्यक्तमित्यर्थः उत्कीर्णमन्तरं यासां खातपरिखाणां ता उत्कीर्णान्तराः, किमुक्तं भवति ?-खातानां च परिखाणां च स्पष्टवैविक्त्योन्मीलनार्थमपान्तराले महती पाली समस्तीति उत्कीर्णान्तराः, विपुला-विस्तीर्णा गम्भीरा-अलब्धमध्यभागाः खातपरिखा येषां भवनानां परितस्तानि तथा, खातपरिखाणामयं विशेष:-परिखा उपरि विशाला अधः सङ्कचिता खातं तूभयत्रापि सममिति, तथा प्राकारेषु-वप्रेषु प्रतिभवनं अट्टालका:-प्रकारस्योपरिवाश्रयवि-18 शेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः, अन्यथा कपाटानामसम्भवात् , तोरणानिप्रतोलीद्वारेषु प्रसिद्धानि प्रतिद्वाराणि-मूलद्वारापान्तरालवर्तिलघुद्वाराणि एतद्रूपा देशभागा-देशविशेषा येषु तानि तथा, यत्राणि नानाविधानि शतध्यो-महायष्टयो महाशिला वा या उपरिष्टात् पातिताः सत्यः पुरुषाणां शतानि | दीप ecececeaeeeeeeeeehate अनुक्रम [१३] ~ 154 ~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy