SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ---- मूलं [१२] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति" मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [१२] या इतिः व्यन्तरविशेषास्तेषामावासभूते श्रेण्यौ-आभियोग्यश्रेण्यौ प्रज्ञप्ते, शेषं गतार्थ, नवरं 'वण्णो दोण्हवि'त्ति द्वयोरपि वक्षस्कारे द्वीपशा-18 जात्यपेक्षया पद्मपरवेदिकावनखण्डयोर्वर्णको वाच्य इति शेषः, तथा 'पचयसमियाओ आयामेणं'ति पर्वतसमिका- 8| वैताब्यवन्तिचन्द्री-18 श्चतस्रोऽपि पद्मवरवेदिका आयामेन-दैयेण, अत्र तत्सम्बन्धानि वनखण्डान्यपि पर्वतसमान्यायामेनेति चोध्यं, ने सू.१२ आभिओगे'त्यादि, प्रागधस्तनसूत्रे जगती पद्मवरवेदिका समभूभागमणितृणवर्णादिकं व्यन्तरदेवदेवीक्रीडादिकं च ॥७५॥ येनैव गमेन व्यावर्णितं स एवात्र गम इति न पुनर्व्याख्यायते, 'तासि णमित्यादि, तासु आभियोग्यश्रेणिषु शक्रस्य-18 आसनविशेषस्याधिष्ठाता शक्रस्तस्य दक्षिणार्द्धलोकाधिपतेरित्यर्थः, देवेन्द्रस्य-देवानां मध्ये परमैश्वर्ययुक्तस्य देवराज्ञःदेवेषु कान्त्यादिगुणैरधिकं राजमानस्य सोमः-पूर्वदिपालो यमो-दक्षिणदिक्पालो वरुण:-पश्चिमदिक्पालो वैश्नमण:-उत्तरदिपालस्तेषां कायो-निकाय आश्रयणीयत्वेन येषां ते तथा तेषां, शक्रसम्बन्धिसोमादिदिपालपरिवारभूतानामित्यर्थः, आभियोग्यानां देवानां बहूनि भवनानि प्रजातानि, तानि, सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात् , णमिति | प्राग्वत्, भवनानि बहिर्वृत्तानि-बहिर्वृत्ताकाराणि अन्तः चतुरस्राणि-समचतुरस्राणि 'वण्णओ'त्ति अत्र भवनानां | वर्णको वाच्यः, स च किंपर्यन्त इत्याह-'जाव अच्छरगणसंघविकिण्ण'त्ति, ततोऽपि फियत्पर्यन्त इत्याह-जाव पडिरू-12॥७५॥ वत्ति,स च प्रज्ञापनास्थानाख्य(सू.४६)द्वितीयपदोक्तः, यथा-'अहे पुक्खरकण्णिआसंठाणसंठिया उक्किण्णतरविउलगभीरखायपरिहा पागारद्यालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्धिमुसलमुसुंढिपरिवारिआ अउज्झा सयाजयाई रsensectictioticeseses दीप अनुक्रम [१३] 800000easa यन्न ~ 153~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy