SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ आगम (१८) “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र-७ (मूलं+वृत्ति:) वक्षस्कार [१], ----- ----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७,८] एवं कोडाविषयुका अति वाक्यात, अवर बोजाचाबविशेषा फा-तमासयबादि मोज-रक्शामक मन्धान अनुकसोचीराम, अब माणिनाथालेले बोड़सलो पसे सोए तार एला । हरिबाले हिंनुलए ममोसिला अंज-18 णसमुग्गे ॥१॥" इति, एते सर्वेऽपि समुजका सर्वातामा रकमया इत्यादि शाक्त्, "विजए सारे बसयं चक याणं अट्ठसय मिगझयाण अडलयं मरुज्याय असर्व विजयाणं अत्यंत्तज्झचाणं असर्य पिळग्शयाणे II अहस्पं सानिमायाण मयुसर्य सिंहावा बहुलवं वसाहन्झचा अहसर्व सेवाणं बाविसाणवरनालकेजर्ण एवामेच सवावरेणं रिजयबारे असीर्थ केजसहसं मपरिसिमक्खा" पत्र वाक्या-तमिन विजयद्वारे अष्ट्वातं--प्राधिक शतं चक्रध्वजामा पक्कालेखरूपचिन्होपेलालां जाना, एवं मारुउच्छवापिच्छाकुनिसिंहपृश्यचतुर्दन्तहस्तिध्वजानामपि प्रत्येकमासमष्टात यकाय, "एवामेव पुवाचरेणाति एवामेव-अनेव प्रकारेण सह पूर्व यख बेन का सपूर्व || सपूर्व च तदपरं च तेन सपूर्वापरेण पूर्वापरसमुदायेनेत्यर्थः, विजषद्वारेऽशीत-अशीवधिकं केतुसहसं भवतीत्या-1 ख्यातं, मयाऽन्यैश्च तीर्थकृतिरिति शेषः, "विजयस्त णं दारा पुरओ णव भोमा पण्णता, तेसिक भोमाण अंतो बहुसमरमणिज्जा भूमिभागत पण्णता आव मणीणं फासो, तेसि पं भोमाणं उप्पिं उल्लोमा पउमलया जाव सामलयाभत्तिचित्ता जाच सघतषणिजमवा अच्छा जाव पडिरूवा, तेसि णं भोमाणं बहुमादेसभाए जे से पंचमे भोमे तस्स में | भोमस्स बहुमज्झदेसभाए महं एगे सीहासणे पण्णचे, सीहासणवण्णओ, विजयचूसे जाव अंकुसे जाच दामा चिट्ठति" Estattee दीप अनुक्रम [७,८] ~122~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy