SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ आगम (१८) "जम्बूद्वीप-प्रज्ञप्ति" - उपांगसूत्र-७ (मूलं+वृत्तिः ) वक्षस्कार [१], ----- ----- मूलं [७-८] मुनि दीपरत्नसागरेण संकलित.........आगमसूत्र - [१८], उपांग सूत्र - [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्ति: प्रत सूत्रांक [७,८] दीप अनुक्रम [७,८] श्रीजम्यानपचारास्ताकयेषु असुन सुरमिरचीलसा छाया वेषा तानि तथा, कावत्तिचिता' महासाचा मासिकारीको विजयद्वार द्वीपशा- अष्टानां भक्त्या-विच्छित्वा चियालेखो वेषां तानि सया, चंदानारोवाति घनाकारस-पन्द्राकृति का वर्णनं सू.८ न्तिचन्द्री-18 उपमा नेपा तानि तथा, चन्द्रबण्डछचत्त बानीति भावः, "तेसि को तोरणा पुरयो दो दो चामसओ पण्णमाको या वृचिः ताओ जे चामराओ पंतप्पभवावेरुलियणाजामगिरवणखचियविचित्वंशाओ सुझुकारयवदीहवालामो संखककुंदर॥ ५९॥ | गरयअमवपाहिजफेणपुंजसपिणगासाओ अच्छाओ जाच पखिरूवाओ" तेषां तोरणा पुरत्तो हे चामरे प्रशसे, सूबे चामरशब्दस खीत्वं प्राकृतत्वात्, तानि च चामराणि 'चंदप्पचकारवेसबियणाणामपिरयणलचिअदंडागो' इति । चन्द्रप्रभा-चन्द्रकान्तो वजं वैडूर्य च प्रतीतं चन्द्रप्रभवजवैडूर्याणि शेषाणि च नानामणिरक्षानि सचितानि येषु ईण्डेषु ते तवा, एवंरूपाश्चित्रा-नानाकारा दण्डा येषां चामराजा तानि सथा, सूक्ष्मा रजतमया दीर्घा वाला ये तामि तथा, तथा 'संसंककुंदक्षगरयअमयमहिजफेणपुंजसनिकासाओ' इति शास:-प्रतीतः अझोरनविशेषः कुंदेति कुन्दपुष्पं दकरजः-उदककणाः अमृतमथितफोनपुजा-क्षीरोदजलमथनसमुत्था फेबजास्तेपामिव सनिकाश-प्रभा॥ वेषां तानि तथा, 'अच्छाओं' इत्यादि पावत्, "तेसि गं तोरणाणं पुरओ दो दो तेलसमुग्गया पण्णता कोढसमुग्गा ॥ ५९॥ पत्तसमुग्गा चोअसमुग्गा तगरसभुग्गा एलासमुग्ला हरिआलसबुग्गा हिंदुलक्समुग्गा मणोसिलासमुग्गा अंजनसमुग्गा सबरवणामया अच्छा जाव पडिरूवा" तेषां तोरणानां पुरतो द्वौ द्वौ तैकसमुन्नको-सुगन्धितलाधारविशेषौ प्रशती teesereeeeeeee ~ 121~
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy