SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ आगम (१८) प्रत सूत्रांक [ ७,८] दीप अनुक्रम [७,८] वक्षस्कार [१], मूलं [७-८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [१८], उपांग सूत्र [७] "जम्बूद्वीप-प्रज्ञप्ति मूलं एवं शान्तिचन्द्र विहित वृत्तिः श्रीजम्पद्वीपशान्तिचन्द्री या वृतिः ॥ ६० ॥ “जम्बूद्वीप-प्रज्ञप्ति” - उपांगसूत्र- ७ (मूलं+वृत्तिः) Junkeitintena अत्र व्याख्या- विजयस्य द्वारस्य पुरतो नव भौमानि-विशिष्टानि स्थानानि प्रज्ञप्तानि, तुर्याने तु 'विजयस्स णं दारस्स एगमेगाए बाहाए णव णव भोमा पण्णत्ता' इति संख्याशब्दस्य पुरतो बीप्सावचनेन उभयबाहासत्कमीडनेनाष्टादशसंख्या अङ्कतो भौमानां सम्भाव्यते, तत्त्वं तु सातिशयजनगम्यमिति, तेषां च भौमानां भूमिभागः उल्लोकाश्च पूर्ववद्ध कन्याः, | तेषां च भौमानां बहुमध्यदेशभागे यत्पञ्चमं भीमं तस्य बहुमध्यदेश भागे विजयद्वाराधिपविजयदेवयोग्यं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदृष्यकुम्भाप्रमुक्तादामवर्णनं च प्राग्वत् 'उत्तरपुरच्छिमेणं एत्थ णं विजयस्स देवस्स चण्हं सामाणिअसाहस्सीणं चत्तारि भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पुरच्छिमेणं एत्थ णं विजयस्स देवस्स चउन्हं अग्गमहिसीणं सपरिवाराणं चचारि भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणपुरच्छिमेणं एत्थ णं विजअस्स देवस्स अग्भितरिआए परिसाए अट्टहं देवसाहस्सीणं अट्ठ भद्दासणसाइस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणेणं एत्थ णं विजयस्स देवस्स मज्झिमियाए परिसाए दसहं देवसा| हस्सीणं दस भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स दाहिणपञ्चच्छिमेणं एत्थ णं विजयस्स देवस्स | बाहिरियाए परिसाए बारसहं देवसाहस्सीणं वारस भद्दासणसाहस्सीओ पण्णत्ताओ, तस्स णं सीहासणस्स पञ्चत्थिमेणं एत्थ णं विजयरस देवस्स सत्तण्हं अणीआहिवईणं सत्त भद्दासणा पण्णत्ता, तस्स णं सीहासणस्स पुरच्छिमेणं दाहि गणं पञ्चच्छिमेणं उत्तरेणं एत्थ णं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सीओ पण्ण For Prate&P Cy ~ 123~ विजयद्वारवर्णनं सू.८ ॥ ६० ॥
SR No.004118
Book TitleAagam 18 JAMBUDWIP PRAGYPTI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1097
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_jambudwipapragnapti
File Size264 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy