SearchBrowseAboutContactDonate
Page Preview
Page 1165
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं+वृत्ति:) शतक [१२], वर्ग [-], अंतर्-शतक [-], उद्देशक [७], मूलं [४५७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५७] ---*-*% 'तेण मित्यादि, 'परमाणुपोग्गलमेतवित्ति इहापिः सम्भावनायां 'अयासयरस'त्ति षष्ट्याश्चतुर्थ्यर्थत्वाद् अजावा| ताय 'अयावयंति अजावजम् अजावाटकमित्यर्थः 'उक्कोसेणं जयासहस्सं पक्खिवेज्जत्ति यदिहाजाशतप्रायोग्ये दिवाटके उत्कर्षेणाजासहस्रप्रक्षेपणमभिहित तत्तासामतिसङ्कीर्णतयाऽवस्थानख्यापनार्थमिति, 'पउरगोयराओ पउरपा-1 मणीयाओ'त्ति प्रचुरचरणभूमयः प्रचुरपानीयाश्च, अनेन च तासां प्रचुरमूत्रपुरीषसम्भवो बुभुक्षापिपासाविरहेण सुस्थतया है चिरंजीवित्वं चोक्तं 'नहेहि वत्ति नखाः-खुराप्रभागास्तैः 'नो चेव णं एपंसि एमहालयंसि लोगंसि' इत्यस्य 'अस्थि के पमाणपोग्गलमत्तेवि पएसे' इत्यादिना पूर्वोकाभिलापेन सम्वन्धः, महत्त्वालोकस्य, कथमिदमिति चेदत आह-14 |'लोगस्से'त्यादि क्षयिणो ह्येवं न संभवतीत्यत उक्तं लोकस्य शाश्वतभावं प्रतीत्येति योगः, शाश्वतत्वेऽपि लोकस्य संसारस्य सादित्वे नैवं स्यादित्यनादित्वं तस्योक्तं, नानाजीवापेक्षया संसारस्यानादित्वेऽपि विवक्षित जीवस्यानित्यत्वे नोकोकाऽर्थः स्यादतो जीवस्य नित्यत्वमुक्त, नित्यत्वेऽपि जीवस्य कर्माल्पत्वे तथाविधसंसरणाभावानोक्तं वस्तु स्यादतः कर्म६ वाहुल्यमुक्तं, कर्मबाहुल्येऽपि जन्मादेरल्पत्वे नोक्तोऽर्थः स्यादिति जन्मादिबाहुल्यमुक्तमिति ॥एतदेव प्रपञ्चयन्नाह कति गंभंते । पुढवीओ पपणत्ताओ?, गोयमा ! सत्त पुढवीओ पण्णत्ताओ जहा पढमसए पंचमउद्देसए तहेव आवासा ठावयचा जाव अणुत्तरविमाणेत्ति जाव अपराजिए सबट्टसिहे । अयन्नं भंते ! जीवे इमीसे | रयणप्पभाए पुढवीए तीसाए निरयावाससयसहस्सेसु एगमेगंसि निरयावासंसि पुढविकाइयत्ताए जाव --- दीप - अनुक्रम [५५०] -- -c E % ~1164
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy