SearchBrowseAboutContactDonate
Page Preview
Page 1164
Loading...
Download File
Download File
Page Text
________________ आगम (०५) "भगवती”- अंगसूत्र-५ (मूलं वृत्ति:) शतक [१२], वर्ग -1, अंतर्-शतक [-], उद्देशक [७], मूलं [४५७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०५], अंग सूत्र - [०५] "भगवती मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत सूत्रांक [४५७] १२ शतके उद्देशः महति लोके जन्ममरणाभ्यां व्यापकता सू४५७ व्याख्या- उत्तरेणचि एवं उर्खपि अहे असंखेजाओ जोयणकोडाकोडीओ आयामविक्खंभेणं । एपंसिणं भंते ! एमहा- प्रज्ञप्तिःलगंसि लोगंसि अस्थि केइ परमाणुपोग्गलमेत्तेवि पएसे जत्थ णं अयं जीवे न जाए वा न मए बावि, गोयमा ! नो इणढे समढे, से केणटेणं भंते ! एवं बुचड़ एयंसिणं एमहालगंसि लोगंसि नस्थि केइ परमाणु- या वृत्तिः२ लापोग्गलमेरोधि पएसे जत्थ णं अयं जीवे ण जाए वा न मए वावि ?, गोयमा ! से जहानामए के पुरिसे ॥५७९॥ * अपासपस्स एगं महं अयावयं करेजा, से णं तत्थ जहन्नेणं एको वा दो वा तिन्नि वा उक्कोसेणं अयासहस्सं| पक्खिचेजा ताओ णं तस्थ पउरगोयराओ पउरपाणियाओ जहन्नेणं एगाहं वा बियाहं वा तियाहं वा |उकोसेणं छम्मासे परिवसेज्जा, अस्थि णं गोयमा तस्स अयावयस्स केई परमाणुपोग्गलमेत्तेवि पएसे जे णं नासिं अयाणं उचारेण वा पासवणेण वा खेलेण वा सिंघाणएण वा वंतेण वा पित्तेण वा पूएण वा सु केण वा सोणिएण वा चम्मेहिं वा रोमेहिं वा सिंगेहिं वा खुरेहिं वा नहेहिं वा अणाकंतपुधे भवइ १, भगवं। छणो तिणढे समझे, होजाविणं गोयमा! तस्स अपाययस्स केई परमाणुपोग्गलमेसेवि पएसे जे णं सार्सि || अयाणं उचारेण वा जाप णहेहिं वा अणकतपुचे णो चेव णं एयंसि एमहालगसि लोगसि लोगस्स य सासर्य भावं संसारस्स य अणादिभावं जीवस्स य णिचभावं कम्मबहुतं जम्मणमरणवाहुल्लं च पहुच नस्थि कर परमाणुपोग्गलमेसेवि पएसे जत्थ णं अयं जीवे न जाए वा न मए वावि, से तेणढणं तं चेव जाव न मए वावि ॥ (सघं ४५७) दीप अनुक्रम [५५०] KASGANESH ५७९॥ AY ~11634
SR No.004105
Book TitleAagam 05 BHAGVATI Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1967
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_bhagwati
File Size424 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy