________________
पछामि ण देवाण! तुम्भेहिं अभणुग्णाता समाणी अरहतो अरिहनेमिस्स अंतिए मुंडा जाच पा०, अहासह..तएणं से कण्हे वासुदेवे कोइंबिते सदावेति ना एवं 4०-खिप्पामेव पउमावतीते मह्त्यं निक्खमणाभिसेयं उबट्ठवेह त्ता एयमाणत्तियं पचप्पिणह जाव पञ्चप्पिणंति, तए णं से कण्हे वासुदेवे पउमावतीं देवीं पट्टयं दुरूहेनि अट्ठसनेणं सोपण्ण कलस जाब महानिक्खमणाभिसेएणं अभिसिंचति त्ता सवालंकारविभूसियं करेति त्ता पुरिससहस्सवाहिणिं सिधियं रदावेति चारवतीणगरीमझमझेणं निग्गच्छति ना जेणेव रेवतते पथए जेणेव सहस्संबवणे उजाणे तेणेव उचा०त्ता सीयं ठवेति पउमावती देवी सीतातो पच्चोरुमति० जेणेव अरहा अरिहनेमी तेणेव उवा० ता अरहं अरिहनेमी तिक्मुनो आपना 4नता एवं व-एस णं भंते ! मम अम्गमहिसी पउमावतीनामं देवी इवा कंता पिया मणुन्ना मणामा अभिरामा जाव किमंग पुण पासणयाए ? तनं अहं देवाणु सिस्सिणिभिवं इलयामि पडिच्छंतु णं देवाणु ! सिस्सिणिभिक्खं, अहासुई०, त० सा पउमावती उत्तरपुरच्छिमं दिसीभागं अवकमति त्ता सयमेव आभरणालंकारं ओमयनि ना सयमेव पंचमुट्ठियं लोयं करेति त्ता जेणेव अरहा अरि० तेणेव उवा०त्ता अरहं अरिष्टुनेमि वंदति णमंसति त्ता एवं व०-आलित्ते जार धम्ममाइक्खितं, तते णं अरहा अरिट्ट० पउमावती देवीं सयमेव पशावेति सय मुंडा० सय जकिखणीते अजाते सिस्सिणि दलयति, त० सा जक्खिणी अज्जा पउमावई देवीं सयं पत्रा० जाय संजमियचं, तते णं सा पउमावती जाव संजमइ, त० सा पउमावती अजा जाता ईरियासमिया जाव गुत्तभयारिणी, त० सा पउमावती अजा जक्खिणीते अजाते अंतिए सामाइयमाइयाई एकारस अंगाई अहिजति. बहहिं चङस्थछट्ठ विविहतव०भा० विहरति, व० सा पउमावती अज्जा बहुपडिपुनाई वीसं वासाई सामनपरियार्ग पाउणित्ता मासियाए संलेहणाए अप्पाणं झोसेनि त्ता सहि भत्ताई अणसणाए छेदेति ना जस्सट्ठाते कीरइ नग्गभावे जाव तम8 आराहेति चरिमुस्सासेहिं सिद्धा०।९। तेणं कालेणं० बारवई रेवतए उज्जाणे नंदणवणे, नत्थ णं वारव० कण्हे वामु० तम्स णं कण्हबासुदेवस्स गोरी देवी वन्नतो अरहा० समोसढे कण्हे णिग्गते गोरी जहा पउमावती तहा णिग्गया धम्मकहा परिसा पडिगता कण्हेवि तए णं सा गोरी जहा पउमावती तहा णिक्वंता जाव सिद्धाका एवं गंधारी लक्वणा सुसीमा जंचवई सबमामा रूपिणी अट्ठवि पउमावतीसरिसाओ, अट्ट अज्झयणा ।१०। तेणं कालेणं बारवतीनगरीए रेवनने नंदणवणे कण्हे , तत्थ णं बारवतीए नयरीए कण्हस्स वासुदेवस्स पुत्ते जंचवतीए देवीए अत्तते संबे नामं कुमारे होत्था, अहीण०, तस्स णं संबस्स कुमारस्स मूलसिरीनामं भारिया होत्था बन्नओ, अरहा० समोसढे कण्हे णिग्गते मूलसिरीवि णिग्गया जहा पउमा० नवरं देवाणु०! कण्हं वासुदेवं आपुच्छामि जाव सिद्धा, एवं मूलदत्तावि। पंचमो वम्गो। ११ । जति छट्टरस उक्खेवओ. नवरं सोलस अज्झयणा पं० तं०. मंकाती किंकमे चेव, मोग्गरपाणी य कासवे। खेमते घितिधरे चेब, केलासे हरिचंदणे ॥ ६ ॥ वारन सुदसण पुन्नभर सुमणभार सुपट्टे मेहे। अइमुत्ते अ अलक्खे अज्झयणाणं तु सोलसयं ॥ ७॥ जइ सोलस अज्झयणा पं० पढमस्स अज्झयणस्स के अट्टे पं०१, एवं खलु जंबू ! तेणं कालेणं० रायगिहे नगरे गुणसीलए चेनिते सेणिए राया मंकातीनाम गाहावती परिवसति अढे जाव अपरिभूते, तेणं कालेणं० समणे भगवं महा इमीसे कहाए लबट्टे जहा पन्नत्तीए गंगदत्ते तहेव इमोऽपि जेट्टपुत्तं कुडुवे ठवेत्ता पुरिससहस्सवाहिणीए सीताते णिक्वंते जाव अणगारे जाने इरियासमिने०, न० से मंकानी अणगारे समणस्स भगवतो. तहारूवाणं थेराणं अंतिए सामाइयमाइयाई एकारस अंगाई अहिजति, सेसं जहा खंदगस्स, गुणरयणं तवोकम्मं सोलस वासाई परियाओ तहेव विपुले सिद्ध। अ०१। किंकमेवि एवं चेव जाब विपुले सिद्धे। अ०२।१२तेणं कालेणं० रायगिहे गुणसीलते सेणिए राया चेडणा देवी, तत्थ णं रायगिहे अजुणए नाम मालागारे परिवसति अढे जाव अपरिभूने, तस्सणं अजुणयस्स मालायारस्स बंधुमतीणामं भारिया होत्था समा०, तम्स णं अजुणयस्स मालायारस्स रायगिहस्स नगरस्स बहिया एन्थ णं महं एगे पुष्फारामे होत्था कण्हे जाव निउवभूते दसटवन्नकुमुमकुसुमिते पासातीए०, तस्स णं पुष्फारामस्स अदृरसामंते तत्थ णं अजुणयस्स मालायारस्स अज्जनपजतपितिपजयागए अणेगकुलपरिसपरंपरागते मोग्गरपाणिस्स जस्खस्स जक्खाययणे होत्या. पोराणे दिवे सचे जहा पुण्णभदे, तस्थ णं मोग्गरपाणिस्स पडिमा एग महं पलसहस्सणिण्फरणं अयोमयं मोग्गरं गहाय चिट्ठति. तसे अणते मालागारे बालप्पभितिं चेव मोग्गरपाणिजक्खभत्ते यावि होस्था, काडाकडि पच्छियपिडगाइं गेहति त्ता रायगिहातो नगरातो पडिनिक्खमति ना जेणेव पुष्फारामे नेणेव उना पुप्फुच्चयं करेति त्ता अम्गाई वराई पुष्फाई गेण्हइ त्ता जेणेव मोरगरपाणिस्स जक्खाययणे तेणेच उ०मुग्गरपाणिस्स जक्खस्स महरिहं पुष्फयणयं करेति ना जंनुपायवडिए पणाम करेति. ततो पच्छा रायमगंसि वित्तिं कप्पेमाणे विहरति, तत्थ णं रायगिहे नगरे ललिया नाम गोडी परिवसति अड्ढा जाव अपरिभूता जंकयसुकया यावि होत्या, तरायगिहे णगरे अन्नदा कदाई पमोदे घुटे याबि होत्या, तसे अजुणते मालागारे कल पभूयतराएहिं पुष्फेहिं कजमितिकट्ठ पच्चूसकालसमयंसि बंधुमतीते भारियाते सद्धि पच्छियपिडयाति गेण्हति ता सयातो गिहातो पडिनिक्खमति त्ता रायगिहं नगरं मझमझेणं णिग्गच्छति त्ता जेणेव पुष्फारामे तेणेव उवा०त्ता बंधुमतीते भारियाए सद्धिं पुप्फुच्चयं करेति, त० तीसे (१२७) ५०८ अन्तदशांगं, ओ-5
मुनि दीपरत्नसागर