________________
०
मयाली उवयाली पुरिससेणे य वारिसेणे य एवं पज्जुन्नेवित्ति नवरं कण्हे पिया रुप्पिणी माता, एवं संबेऽवि, नवरं जंबवती माता, एवं अनिरुदेवि नवरं पज्जुन्ने पिया वेदच्मी माया. एवं सचनेमी. नवरं समुदविजये पिता सिवा माता, दढनेमीवि. सङ्के एगगमा. चउत्थवग्गस्स निक्खेवओ। वग्गो४ । ८ । जति णं भंते! सम० जाव सं चउत्थम्स वग्गन्स अयमट्टे पन्नते पंचमस्स वग्गस्स अंतगडदसाणं समणेणं जाव सं० के अद्वे पं० १. एवं खलु जंचू ! समणेणं जाव संपत्तेणं पंचमस्स वग्गस्स दस अज्झ० पं० तं० पउमावती य गोरी गंधारी लक्खणा सुसीमा य। जबवह सभामा रुपिणि मूलसिरि मूलदत्तावि ॥ ५ ॥ जति णं भंते! पंचमस्स वग्गस्स दस अज्झयणा पं० पढमस्स णं भंते! अज्झयणस्स के अडे पं० १. एवं खलु जंबू । तेण काले चारवती नगरी जहां पढमे जाव कण्हे वासुदेवे आहे० जाव विहरति तम्स णं कण्हस्स वासु पउमावती नाम देवी होत्था वनओ. तेणं कालेणं अरहा अरिनेमी समोसटे जाब विहरति कण्हे वासुदेवे णिग्गते जाव पज्जुवासति तते णं सा परमावती देवी इमीसे कहाए लट्ठा हट्टः जहा देवती जाव पज्जुवासति. तए णं अरिहा अरिष्टः कव्हरस वासुदेवस परमावतीए य धम्मका परिसा पडिगता, नते णं कण्हे अरहं अरिनेमि वंदति णमंसति ता एवं व० इमीसे णं भंते! बारवतीए नगरीए नवजोयणा जाव देवलोगभूताए किंमूलाते विणासे भविस्सति ?. कण्हाति जरहा अरिल कण्डं वासु एवं एवं खलु कण्हा! इमीसे बावतीए नयरीए नवजोयणा जाव भूयाए सुरग्गिदीवायणमूलाए विणासे भविस्सति कहस्स वासुदेवस्स अरहतो अरिट्ट अंतिए एवं सोचा निसम्म एवं अच्मत्थिए धन्ना णं ते जालिमयालिपुरिससेणवारिसेणपजुन्नसंबअनिरुद्धदृढने मिसचनेमिप्पभियतो कुमारा जे णं चना हिरण्णं जाव परिभाएना अरहतो अरिनेमिम्स अंतियं मुंडा जाव पवतिया, अहणणं अधन्ने अकयपुन्ने रज्जे य जाव अंतेउरे य माणुस्सएस् य कामभोगेसु मुछिने नो संचाएमि अरहतो अरि जाव पवतित्तए, कण्हाइ ! अरहा अरिनेमी कण्हं वासुदेवं एवं व० से नृणं कण्हा! तव अयमच्भतिथएः धन्ना णं ते जाव पवतित्तते से नूणं कण्हा अ समझे?. हंता अस्थि, तं नो खलु कण्हा ! एवं भूतं वा भयं वा भविस्सति वा जन्नं वासुदेवा चइत्ता हिरण्णं जाब पवइस्संति से केणट्टेणं भंते! एवं वृच्चड न एवं भूयं वा जाव पतिस्संति ? कण्हाति अरहा अरिनेमी कण्हं वासुदेवं एवं ब० एवं खलु कण्हा! सवेवि य णं वासुदेवा पुत्रभवे निदाणकडा, से एतेणद्वेणं कण्हा! एवं वृच्चति न एवं भूयं पसंति ततेां से कहे वासु अरहं अरिड० एवं व० अहं णं भंते! इतो कालमासे कालं किच्चा कहिं गमिस्सामि कहिं उववजिस्सामि ? तते णं अरिहा अरिहः कण्हं वासुः एवं य० एवं खलु कण्हा! बावतीए नयरीए सुरदीवायणकोवनिइढाए अम्मापिइनियगविप्पहृणे रामेण बलदेवेण सद्धिं दाहिणवेयालिं अभिमुहे जोहिदिपामोकवाणं पंच पंडवाणं पंडुरायपुत्ताणं पास पंडुमडुरं संपत्थिते कोसंबवणकाणणे नग्गोहवरपायवस्स अहे पुढवीसिलापट्टए पीतवत्थपच्छाइयसरीरे जरकुमारेणं तिक्खेणं कोदंडविष्यमुकेणं इसुणा वामे पादे विद्वे स माणे कालमासे कालं किच्चा तच्चाए वालुयप्पभाए पढवीए उज्जलिए नरए नेरइयत्ताए उववज्जिहिसि तते णं कण्हे वासुदेवे अरहतो अरि० अंतिए एयम सोचा निसम्म ओहय जाब झियाति कण्हाति ! अरहा अस्टि० कष्टं वासुदेवं एवं व० मा णं तुमं देवाणुष्पिया! ओहय जाव झियाहि. एवं खलु तुमं देवाणु ! तच्चातो पुढवीओ उज्जलियाओ अनंतरं उच्चट्टिना इहेव जत्रुदीचे दीवे भारहे वासे आगमेसाए उस्सप्पिणीए पुंडेसु जणवतेसु सयदुवारे चारसमे अममे नाम अरहा भविस्ससि तत्थ तुमं बहई वासाई केवलिपरियागं पाउणेता सिज्झिहिसि० तते णं से कण्हे वासुदेवे अरहतो अरिट्ठ अंतिए एयमट्ठे सोचा निसम्म हट्ठतुः अष्फोडेति ना वग्गति ता निवति छिंदति ना सीहनायं करेति ना अहं अरिनेमिं वंदति णमंसति त्ता तमेव अभिसेकं हत्थि दुरूहति त्ता जेणेव वारवती नगरी जेणेव सते गिहे तेणेव उवागते अभिसेयह स्थिरयणातो पञ्च्चोरुहति जेणेव बाहिरिया उवठाणसाला जेणेव सते सीहासणे तेणेव उवागच्छति त्ता सीहासणवरंसि पुरत्याभिमुहे निसीयति त्ता कोटुंबियपुरिसे सहावेति त्ता एवं व०- गच्छ णं तुभे देवाणु ! चाश्वतीए नयरीए सिंघा डग जाव उग्घोसेमाणा २ एवं वयह एवं खलु देवाणुप्पिया बारवतीए नयरीए नवजोयणा जाब भूयाए सुरग्गिदीवायणमुलाते विणा से भविस्सति तं जो णं देवा०! इच्छति बारवतीए नयरीए राया वा जुबराया वा ईसरे वा तलवरे वा माडंचियकोडुचियइभसेट्टी वा देवी वा कुमारो वा कुमारी वा अरहतो अरिट्टनेमिस्स अंतिए मुंडे जाव पवडत्तए तं णं कण्हे वासुदेवे बिसजेति पच्छातुरस्सवि य से अहापवित्तं वित्तिं अणुजाणति महता इड्ढीसकारसमुदएण य से निक्खमणं करेति, दोचंपि तच्चपि घोसणयं घोसेह त्ता मम एयं पञ्चष्पिणह, तए णं ते कोटुंबिय जाव पञ्चष्पिणंति, तते णं सा पउमावती देवी अरहतो. अंतिए धम्मं सोचा निसम्म हट्टतुट्ठजावहियया अरहं अरिट्ठनेमीं वंदति णमंसति त्ता एवं व० सदहामि गं भंते! णिग्गंथं पावयणं० से जहेतं तुम्भे वदह, जं नवरं देवाणु ! कण्हं वासुदेवं आपृच्छामि तते णं अहं देवा! अंतिए मुंडा जाव पयामि, अहासुहं०, तए णंसा परमावती देवी धम्मियं जाणप्पवरं दुरूति त्ता जेणेव बारवती नगरी जेणेव सते गिहे तेणेव उवागच्छति त्ता धम्मियातो जाणातो पच्चोरुभति त्ता जेणेव कण्हे वासुदेवे ते० उ० करयल० कट्टु एवं ५०७, अन्तदशांगं, - पत्र-प
मुनि दीपरत्नसागर
Gationfes