________________
ललिया गोट्टी छ गोला पुरिसा जेणेव मोग्गरपाणिस्स जक्खस्स जक्वाययणे तेणेव उवागता त्ता अभिरममाणा चिट्ठति त से अजुनते मालागारे बंधुमतीए भारियाए सद्धि पुष्कुञ्चयं करेति अग्गातिं वरातिं पुप्फातिं गहाय जेणेव मोग्गरपाणिस्स जक्खस्स जक्वाययणे तेणेव उवागच्छति, तते णं छ गोहिडा पुरिसा अज्जुणयं माला बंधुमतीए भारियाए सदि एजमाणं पासंति त्ता अक्षम एवं व० एस णं देवाणु०! अज्जुणते मालागारे बंधुमतीते भारियाते सद्धि इह हश्मागच्छति तं सेयं खलु देवाणु अम्हं अज्जुणयं मालागारं अबओढयगंधणयं करेत्ता बंधुमतीते भारियाए सद्धि विपुलाई भोगभोगाई भुंजमाणाणं विहरित्तएत्तिकट्टु एयम अन्नमन्नस्स पढिसुर्णेति ना कवाडंनरे निलकति निश्चला निष्कंदा तुसि णीया पच्छण्णा चिति, त० से. अज्जुणते मालागारे बंधुमतीभारियाते सद्धि जेणेव मोग्गरपाणिजक्वाययणे तेणेव उवा ना आलोए पणामं करेति महारिहं पुष्पचणं करेति जनुपापडिए प्रणामं करेति तते णं ते छ गोट्टेला पुरिसा दवदवस्स कवाडंतरे हितो णिग्गच्छति ता अज्जुणयं मालागारं गेष्हति ता अवओडगबंध करेंति बंधुमतीए मालागारीए सद्धि विपुलाई भोग० भुंजमाणा विहति त० तस्स अजुणयस्स मालागारस्स अयमज्झथिए० एवं खलु अहं बालप्पभिति चेव मोग्गरपाणिस्स भगवओ काकडं जाव कप्पेमाणे विहरामि नं जति णं मोग्गरपाणिजक्खे इह संनिहिते होते से णं किं ममं एयारूवं आवई पावेजमाणं पासते ? तं नत्थि णं मोग्गरपाणी जक्खे इह संनिहिते, सुबन्तं तं एस कट्ठे तते गं से मोग्गरपाणी जक्खे अणयस्स मालागारस्स अयमेयारूवं अन्ग्भत्थियं जाव बियाणेत्ता अजुणयस्स मालागारस्स सरीरयं अणुपविसति त्ता तडतडतडस बंधाई छिंदति, न पलसहस्सणिफण्णं अयोमयं मोग्गरं वहति त्ता ते इत्थिसत्तमे पुरिसे घातेति त० से अज्जुणते मालागारे मोग्गरपाणिणा जक्खेणं अण्णाइडे समाणे रायगिहम्स नगरम्स परिपेरने काकड छ इरिथसत्तमे पुरिसे घातेमाणे विहरति, रायगिहे नगरे सिंघाडगजावमहापहेसु बहुजणो अन्नमन्नस्स एवमाइक्खतिः एवं खलु देवाणु ! अजुणते मालागारे मोग्गरपाणिणा अण्णाइडे समाणे रायगिहे नगरे बहिया छ इत्थिसत्तमे पुरिसे घायेमाणे विहरति, तः से सेणिए राया इमीसे कहाए लट्ठे समाणे कोटुंबिय सहावेति ना एवं वह एवं खलु देवा ! अजुणते मालागारे जाव घातेमाणे जाव विहरति तं मा णं तुच्छे केती कट्टस्स वा तणस्स वा पाणियस्स वा पुष्कफलाणं वा अड्डाते सतिरं निगच्छतु मा णं तस्स सरीरस्स वावती भविस्सनितिकट्टु दोपि तचंपि घोसणयं घोसेह त्ता खिप्पामेव ममेयं पञ्चप्पिणह, तते णं ते कोडुंबिय जात्र पचः, तत्थ णं रायगिहे नगरे सुदंसणे नाम सेट्ठी परिवसनि अड्डे, तने से सुदंसणे समणोवासते यावि होत्था अभिगयजीवाजीने जाव विहरति तेणं कालेणं समणे भगवं जाव समोसढे० विहरति त० रायगिहे नगरे सिंघाडगः बहुजणो अन्नमन्नस्स एव माइक्खति जाव किमंग पुण विपुलस्स अहस्स गणयाए?, एवं तस्स सुदंसणस्स बहुजणस्स अंतिए एयं सोचा निसम्म अयं अच्मत्थिते० एवं खलु समणे जाव विहरति तं गच्छामि णं वंदामि०, एवं संपेहेति त्ता जेणेव अम्मापियरो तेणेव उवागच्छति त्ता करयल एवं ब० एवं खलु अम्मताओं! समणे जाव विहरति तं गच्छामि णं समणं भगवं महावीरं वंदामि नमं० जाव पज्जुवासामि, तते णं सुदंसणं सेडिं अम्मापियरो एवं व० एवं खलु पुत्ता! अज्जुणे मालागारे जाव घातेमाणे विहरति मा णं तुमं पुत्ता! समणं भगवं महावीरं वंदए णिग्गच्छाहि. माणं सरीरयस्स तुझं वावती भविस्सति तुमण्णं इहगते चेव समणं भगवं महावीरं वंदाहि णमंसाहि तते णं सुदंसणे सेट्टी अम्मापियरं एवं व० किण्णं अम्मयातो! समणं भगवं इहमागयं इहपत्तं इहसमोसढं इहगते चैव बंदिस्सामि ?, तं गच्छामि णं अहं अम्मताओ! तुम्भेहिं अम्भणुन्नाते समाणे भगवं महाः बंदते, तः सुदंसणं सेहिं अम्मापियरो जाहे नो संचायंति बहहिं आघवणाहिं० जाव परुषेत्तते ताहे एवं व० अहासुहं० त० से सुदंसणे अम्मापितीहिं अन्भणुष्णाते समाणे पहाते सुदप्पावेसाई जाव सरीरे सयानो गिहातो पडिनिक्खमति त्ता पायविहारचारेणं रायगिहं णगरं मज्झमज्झेणं णिग्गच्छति त्ता मोग्गरपाणिस्स जक्खस्स जक्खाययणस्स अदूरसामंतेणं जेणेव गुणसिलते चेतिते जेणेव समणे भगवं महावीरे तेणेव पहारेत्थ गमणाए. तते गं से मोग्गरपाणी जक्खे सुदंसणं समणोवासतं अदूरसामंतेणं वीतीवयमाणं पा० त्ता आसुरुतेः तं पलसहम्सनिष्फलं अयोमयं मोग्गरं उड्डा लेमाणे २ जेणेव सुदंसणे समणोवासते तेणेव पहारेत्थ गमणाते, तते णं से सुदंसणे समणोवासते मोग्गरपाणि जक्ख एजमाणं पासति ता अभीते अतत्थे अणुविग्गे अक्खुभिते अचलिए असंभंते वत्थंतेषं भूमीं पमज्जति त्ता करतल० एवं व०- नमोऽत्थु णं अरहंताणं जाव संपत्ताणं, नमोऽत्यु णं समणस्स जाव संपाविउकामस्स, पुत्रिं च णं मते समणस्स भगवतो महावीरस्स अंतिए धूलते पाणातिवाते पच्चक्खाते जावज्जीवाते थूलते मुसावाते थूलते अदिन्नादाणे सदारसंतोसे कते जावज्जीवाते इच्छापरिमाणे कते जावज्जीवाते, तं इदाणिपि तस्सेव अंतियं सवं पाणातिवातं पञ्चवक्खामि जावजीबाए मुसावायं अदत्तादाणं मेहुणं परिग्गहं पञ्चक्खामि जावज्जीवाए सवं कोहं जाव मिच्छादंसण साई पचक्खामि जावज्जीवाए, सवं असणं पाणं खाइमं साइमं चउब्विहंपि आहारं पञ्चक्खामि जावज्जीवाए, जति णं एत्तो उवसग्गातो मुश्चिस्सामि तो मे कप्पेति पारेत्तते अह णो एत्तों उवसग्गातो मुश्चिस्सामि ततो मे तहा ५०९ अन्तरुदशांगं वग्गी
मुनि दीपरत्नसागर
-