________________
अहमुते कुमारे हाते जाव विभूतित्ते बहूहिं दारएहि य दारियाहि य डिंभएहि य डिंभियाहि य कुमारएहि व कुमारियाहि य सद्धिं संपरिवुडे सतो गिहातो पडिनिक्खमति ता जेणेव इंदद्वाणे तेणेव उवागते तेहिं बहुहिं दारएहि य संपरिवुडे अभिरममाणे २ विहरति, तते णं भगवं गोयमे पोलासपुरे नगरे उच्चनीय जाव अडमाणे इंदट्टाणस्स अदूरसामंतेणं वितीवयति, तते णं से अइमुते कुमारे भगवं गोयमं अदूरसामंतेणं वीतीवयमाणं पासति जेणेव भगवं गोयमे तेणेव उवागते भगवं गोयमं एवं व० के णं भंते! तुम्भे किं वा अडह ?, तते णं भगवं गोयमे अहमुत्तं कुमारं एवं व० अम्हे णं देवाणुप्पिया! समणा णिग्गंथा ईरियासमिया जाब बंगयारी उच्चनीय जाव अडामो, तते णं अतिमुत्ते कुमारे भगवं गोयमं एवं ब० एह णं भंते! तुम्भे जाणं अहं तुम्भं मिक्खं दवावेमीतिकट्टु भगवं गोयमं अंगुलीए गेण्हति त्ता जेणेव सते तेणेव उवागते, तते णं सा सिरीदेवी भगवं गोयमं एजमाणं पासति ता ह० आसणातो अम्भुट्टेति ता जेणेव भगवं गोयमे तेणेव उवागया भगवं गोयमं तिक्खुत्तो आग्राहिणपयाहिणं वंदति ता विउलेणं असण० पडिविसजेति तते णं से अतिमुत्ते कुमारे भगवं गोयमं एवं व० कहिं णं भंते! तुम्मे परिवसह ? त० भगव० अइमुत्तं कुमारं एवं व० एवं खलु देवाणुप्पिया मम धम्मायरिए धम्मोवतेसते समणे भगवं महावीरे आदिकरे जाव संपाविउकामे इहेव पोलासपुरस्स नगरस्स बहिया सिविणे उज्जाणे अहापडि० उग्गहं० संजमेणं जाव भावेमाणे विहरति तत्थ णं अम्हे परिवसामो तते गं से अइमुत्ते कुमारे भगवं गोयमं एवं व०गच्छामि णं भंते! अहं तुम्भेहिं सद्धिं समणं भगवं महावीरं पायबंदते ?, अहासुहं० तते गं से अतिमुत्ते कुमारे भगवया गोतमेणं सद्धि जेणेव समणे भगवं महावीरे तेणेव उवा० ता समणं भगवं महावीरं तिक्तुत्तो आयाहिणपयाहिणं करेति त्ता बंदति जाव पज्जुवासति, तते गं भगवं गोयमे जेणेव समणे भगवं महावीरे तेणेव उवागते जाव पडिदंसेति ता संजमे० तब विहरति, त० समणे० अतिमुत्तस्स कुमारस्स तीसे य धम्मकहा, त० से अतिमुत्ते समणस्स म० म० अ० धम्मं सोचा निसम्म हट्ठ० जं नवरं देवाणु ० ! अम्मापियरो आपृच्छामि तते णं अहं देवाणु ! अंतिए जाव पष्ठयामि, अहा० देवाणु० मा पटिबंधं० तते णं से अतिमुत्ते जेणेव अम्मापियरो तेणेव उवागते जाव पचतित्तए, अतिमुत्तं कुमारं अम्मापितरो एवं व०- बाले सिताब तुमं पुत्ता! असंबुद्धे सि० किं णं तुमं जाणसि धम्मं ?, तते णं से अतिमुत्ते कुमारे अम्मापियरो एवं व० एवं खलु अम्मयातो! जं चैव जाणामि तं चैव न याणामि जं चैव न याणामि तं चैव जाणामि, त० तं अइमुत्तं कुमारं अम्मापियरो एवं व० कहं णं तुमं पुत्ता! जं चैव जाणसि जाव तं चैव जाणसि १ त० से अतिमुत्ते कुमारे अम्मापितरो एवं० जाणामि अहं अम्मतातो! जहा जाएणं अवस्समरियां न जाणामि अहं अम्मतातो काहे वा कहिं वा कहं वा केचिरेण वा ? न जाणामि अम्मयातो! केहिं कम्मायाणेहिं जीवा नेरइयतिरिक्खजोणियमणुस्सदेवेसु उववज्जंति, जाणामि णं अम्मयातो! जहा सतेहिं कम्मायाणेहिं जीवा नेरइय जाव उववजंति, एवं खलु अहं अम्मतातो ! जं चैव जाणामि तं चैव न याणामि जं चैव न याणामि तं चैव जाणामि, इच्छामि णं अम्मतातो! तुम्मेहिं अम्भणुष्णाते जाव पञ्चत्तते तवे णं तं अइमुत्तं कुमारं अम्मापियरो जाहे नो संचाएंति बहूहिं आघव० तं इच्छामो ते जाता! एगदिवसमवि रातसिरिं पासेत्तते, त० से अतिमुत्ते कुमारे अम्मापिउवयणमणुयत्तमाणे तुसिणीए संचिति अभिसेओ जहा महाबलस्स निक्खमर्ण जाव सामाइयमाइयाई अहिजति बहूई वासाई सामण्णपरियागं गुणरयणं जाव विपुले सिद्धे, अ० १५ । तेण कालेनं० वाणारसीए नयरीए काममहावणे चेतिते, तत्थ णं वाणारसीइ अलकखे णामं राया होत्था, तेणं कालेणं० समणे जाव विहरति परिसा०, तते णं अलक्खे राया इमीसे कहाते लट्ठे हट्ठ जहा कूणिए जाय पज्जुवासति धम्मकहा, त० से अलक्खे राया समणस्स भगवओ महावीरस्स जहा उदायणे तहा णिक्खते णवरं जेडुपुत्तं रज्जे अहिसिंचति एकारस अंगा बहू वासा परियाओ जाव विपुले सिद्धे, अ० १६ । एवं खलु जंबू ! समणेणं जाव उट्टस्स वग्गस्स अयमद्वे पनते। १५ ।। वग्गो ६ ॥ जति णं भंते! सत्तमस्स वग्गस्स उकखेवओ जाव तेरस अज्झयणा पं० नंदा तह नंदमती नंदोत्तर नंदसेणिया चैव । महया सुमस्त महमरुय, मरुदेवा य अट्ठमा ॥ ८ ॥ भद्दा य सुभद्दा य, सुजाता सुमणातिया । भूयदित्ता य बोद्धवा, सेणियभज्जाण नामाई ॥ ९ ॥ जइ णं भंते! तेरस अज्झयणा पत्ता पढमस्स णं भंते! अज्झयणस्स समणेणं० के अट्ठे पद्मते ? एवं खलु जंबू! तेणं का० रायगिहे नगरे गुणसिलते चेतिते सेणिते राया बन्नतो, तस्स णं सेणियस्स रण्णो नंदा नामं देवी होत्था वन्नओ, सामी समोसढे परिसा निम्गता, तते णं सा नंदादेवी इमीसे कहाते लट्ठा कोडुंबियपुरिसे सहावेति ता जा णं जहा पउमावती जाव एकारस अंगाई अहिजित्ता वीस वासाई परियातो जाब सिद्धा, अ० १। एवं तेरसवि देवीओ णंदागमेण णेयवातो, अ० १३ ॥ बग्गो ७ । १६ । जति णं भंते! अद्रुमस्स वग्गस्स उक्खेबओ जाव दस अज्झयणा पं० [सं० काली सुकाली महाकाली कण्हा सुकण्हा महाकण्हा वीरकण्हा य बोद्धवा, रामकण्हा तहेव य ॥ १० ॥ पिउसेणकण्हा नवमी दसमी महासेणकण्हा य ॥ जति० दस अज्झयणा पढमस्स अज्झयणस्स के अट्ठे पं० १, एवं खल जंबू! तेणं का० चंपा नाम नगरी होत्या पुन्नभद्दे चेतिते, तत्थ णं चंपाए नयरीए कोणिए राया वण्णतो, तत्थ णं चंपाए ५११ अन्तदशांगं, परयो
मुनि दीपरत्नसागर